Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha

View full book text
Previous | Next

Page 354
________________ १५७ १३८ ऐश्वर्यस्य विभू एषा तटाकमिषतो २९५ ओ १६८ २५८ ओजस्विनोऽपि पशवः औ और्वो याति समुन्नति क २९३ २८२ २७८ २५० २७९ २५५ २८० २४२ २०६ कार्यं किं किं न कुर्वन्ति कार्यं वितारेन्दुबलेऽपि कार्यैनिजैरेव काव्यं करोति परिजल्पति काव्यं करोतु परिजल्पतु किं कारणं तु कविराज कि ध्यानैर्मुखपद्ममुद्रणचणैः किं ध्यानैर्मुखसद्म किं नन्दी किंमुरारिः कि विश्वविश्व किमेकापि कला पुंसां कीर्तिस्ते जातजाड्येव कुण्डलद्वयदानेन कुतस्तस्यास्तु राज्यश्रीः कुप्यत्पिनाकिनेत्राग्नि कुरङ्गमातङ्ग कुलं च शीलं च बलं कुष्ठिनोऽपि स्मरसमान् कुस्त्री कले पराभूतिः कृते प्रतिकृतं कुर्या कृते प्रतिकृतं कृतो हि सङ्ग्रहो लोके कृत्यं यद्यस्य तत्तस्य के न यान्ति धनलोभपिशाच केषांचिदेति मतिरुन्नति को मोदते ? किमाश्चर्यं ? कोषामात्मकृतैर्दोषै क्या बला आगि लागी क्रीडासद्म कलेविवेक क्व प्रस्थितासि क्षणं तुष्टः क्षणं रुष्टो क्षणेन लभ्यते यामो क्षारैरिवाम्बरपपां प्रकरै १३५ २८० २७१ २२८ कंथाचार्यश्लथा ते ? ननु कः कोपः कः प्रणयो कः कोपः कः प्रणयो कः कोप: क: प्रणयो कक्षे किं ? ननु पुस्तकं कन्दर्पदर्पवशतो महतामपि कमलमुकुलमृद्वी करिकर्णेषु न स्थैर्य कर्णारुन्तुदमन्तरेण कर्पूरोत्करपेशलासु कला कलयितुं केषां, कलाः खलानां कपटाकलानां कलाविलासो मूर्खाणां कलियुगमध्योत्पन्नाः कलौ नीतिप्रवृत्तानां कविमतिरिव बहुलोहा कवीश्वराणां वचसां विनोदै - कष्टात्प्राप्तामपि प्रीतो कष्टेऽपि धन्यतमधैर्यनिकाय कस्यादेशात्क्षपयति तमः कस्यादेशात् क्षप का त्वं?' 'साध्व्यहमस्मि' कामं कामदुधा २५६ १५४ १६१ १४८ १० १९१ २३८ २१ १७६ ८५ २६२ ३९ २७३ २३९ १४३ १८८ १९८ Jain Education International For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380