Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha

View full book text
Previous | Next

Page 353
________________ अश्वप्लुतं माधवगर्जितं अष्टौ हाटककोटयस्त्रिन असत्यमप्रत्ययमूलकारणं असत्यवचनाद्वैर अस्तु धिग् विभवमुज्झेति अस्थिष्वर्थाः सुखं मांसे अस्थिष्वर्थाः सुखं मांसे अस्मादृशा अपि जडा अस्मान् घ्नन्ति पदे पदे अस्मिन् महामोहमये कटाहे अहर्निशं हि भूतानि अहिफल कमल चक्र अहो अहो दम्भविजृम्भितं आः किं सुन्दरि ! आकरः सर्वदोषा आकरः सर्वदोषाणां आकरः सर्वदोषाणां आकारैः कतिचिद् आकारैरिङ्गितैर्गत्या आज्ञाभङ्गो नरेंद्राणां आज्ञाभङ्गो नरेन्द्राणां आत्तः शत्रुपरम्परा आत्मनः कुशलाकाङ्क्षी आदित्यस्य गतागतैरहरहः आनन्दयन्ति नियुक्त्याताः आयान्ति नायकमिव आरोग्यं सौभाग्यं आरोहतु गिरिशिखरं आरोहतु गिरिशिखरं आलस्यं स्थिरतामुपैति आशामुशन्ति सुधियः आसने शयने याने आ Jain Education International १८६ २५० ३६ २०१ १४८ ६२ १३१ २७६ ५ ३० ३० २११ १५२ २२८ १३२ ६५ २४८ २०८ ६ १९५ ७४ २८६ १८१ १५५ २८० १८५ १९० १९४ २६९ ४९ ४८ २२९ आहते तव निःस्वाने आहारनिद्राभयमैथुनानि आहारो लघुरम्बरेष्वरुणिमा इत्युक्तो धनवर्जितेन इभ्यालि न समीहसे इहास्तीति चतुर्भङ्गया ईक्षुक्षेत्रं समुद्र ईर्ष्या कुलस्त्रीषु उग्रग्राहमुदन्वतो जलमति उत्तमजणसंसग्गो उन्मार्गे' पातिताः उपदेशो हि मूर्खाणां उपसर्गाः क्षयं यान्ति इ उत्तिष्ठ क्षणमेक मुद्वह सखे उत्तिष्ठ क्षणमेकमुद्वह सखे ! उदीरितोऽर्थः पशुनापि गृह्यतो उद्यमं कुर्वतां पुंसां उद्वेगं याति मार्जारः उन्मत्तां प्रेमसंरम्भा उप्यते यादृशं बीजं उष्ण अन्न ने घृतघणुं उ ए एकं दृष्ट्वा शतं दृष्ट्वा एककस्य परमेकमुद्यमं एकत्र कञ्चिच्चलितं विलोक्य For Private & Personal Use Only एकाक्षरप्रदातारं एणीदृशां वीक्ष्य विचेष्टितानि २७८ ५० १८३ १६२ ५० २३७ २२ २८० ५० २७१ ७५ १६१ ६ २२७ १३ २१७ १६९ २२३ १७३ २७४ २७६ १२५ २१ ६ १६६ ७१ www.jainelibrary.org

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380