Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha
View full book text
________________
प्रशस्तिः अहिमन्नगरद्रङ्गे वर्षेऽश्वेषुरसाऽवनौ १६५७ । मूलमार्तण्डसंयोगे चतुर्दश्यां शुचौ शुचे ॥ २९ ॥ ग्रन्थोऽयं
परिषच्चित्तवृत्तिवारिजिनीरविः वासरस्याऽऽदिमे यामे समाप्तिं समुपेयिवान् ॥ ३०॥ युग्मम्। साष्टपञ्चाशदधिकशतद्वयकथाम्बुभृतः 'सत्शुक्तिशक्तिजैः पूर्णः, कथारत्नाकरोऽभवत् ॥ ३१ ॥ नानाकथामणीपूर्णः
कविराजनिभालनात् । कथारत्नाकराह्वोऽयं ग्रन्थः सौभाग्यमश्रुताम् ॥ ३२॥ अस्मात्कथाजलधितः सुकथाजलौघं,
संगृह्यसारतरकाव्यमणिप्रपूर्णात् अम्भोधरा इव सभाजनर्हितुष्ट्यै,
__ व्याख्यासृजः क्षितितलं सुखयन्तु सन्तः ॥ ३३ ॥ यदि चारु चेतांसि सभ्यानां वशीकर्तु स्पृहाऽस्ति चेत् ।।
हृदि धार्या तदा चैतच्छास्त्रसंवननौषधि ॥ ३४॥ नानासूक्तिकथामुक्ता आदातुं चित्तमस्ति वः विगाह्यन्ताम्बुधा एष कथारत्नाकरस्तदा ॥ ३५॥ ज्योतिस्ततिप्रतिहतप्रचुरान्धकारौ,
यावत्सदाकृतिभृताविह पुष्प-दन्तौ। व्योमश्रियः कलयतः किल कुण्डलत्वं,
तावच्चिरं जयति शास्त्रमिदं मनोज्ञम् ॥ ३६॥ संजज्ञिरे सहस्राणि सप्तस्पष्टमनुष्टभाम् । तथा शतानि चत्वारि सर्वसङ्ख्यात्र वाङ्मये ॥ ३७ ॥ इति श्रीकथारत्नाकर ग्रन्थ प्रशस्ति
॥ ग्रंथाग्रं ७४००॥
॥ श्री शुभंभवतु ॥ यादृशं पुस्तके दृष्टवा तादृशं लिखितं मया । यदि शुद्धम शुद्धं वा मम दोषो न दियताम् । श्री स्थम्मतीर्थे मुनि गुणविजयेन लिपिकृतम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380