Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha
View full book text
________________
३०४
हेमविजयरचिते
कथारत्नाकरे श्री सौभाग्यं हरिसर्व्वगर्वहरणं, रूपं च रम्भापतिश्रीजैत्रं शतपत्रमित्रमहसां, चौरं प्रतापं पुनः । येषां वीक्ष्य सनातनं मधुरिपु-स्वःस्वामि-घशिवः जाता: काममपत्रपाभरभृतो गोपत्वमाप्तास्त्रयः ॥ ११ ॥ तत्पट्टपूर्वपर्वतप--योजिनी प्राणवल्लभप्रतिमाः श्रीहीरविजयसूरि-प्रभवः श्रीधामसञ्जाताः ॥ १२ ॥ ये श्रीफत्तेपुरं प्राप्ताः, श्रीअकब्बरशाहिना। आहूता वत्सरे नन्दा-ऽनलर्तुशशभृ १६३९ न्मिते ॥ १३॥ निजदेशेषु देशेषु, शाहिना तेन घोषितः । षाण्मासिको यदुक्त्यौटु-रमारिपटहः पटुः ॥ १४॥ स श्रीशाहिः स्वकीयेषु मण्डलेष्वखिलेष्वपि। मृत-स्वं जीजिआख्यं च, करं यद्वचनै हौ ॥ १५॥ दुस्त्यजं तं करं हित्वा, तीर्थं शत्रुञ्जयाभिधम्। जैनसाद् यद्गिरा चक्रे, माशक्रेणाऽमुना पुनः ॥ १६ ॥ ऋषि श्रीमेघजीमुख्या, लुम्पाका मतमात्मनः ।। हित्वा यच्चरणद्वन्द्व, भेजुर्भुङ्गा इवाम्बुजम् ॥ १७॥ तत्पद्दशङ्करशिरस्तिलकोपमानाः,
सत्कान्तयोविजयसेनमुनीन्द्रचन्द्राः । दुर्वादिवृन्दवदनाम्बुजमुद्रणोत्क,
विद्या जयन्त्यनघसङ्घपयोधिहद्याः ॥ १८॥ सुन्दरादरमाहूताः
श्रीअकब्बरशाहिना, द्राग् यैरलङ्कृतं लाभपुरं पद्ममिवाऽलिभिः ॥ १९ ॥ श्रीअकब्बरभूपस्य
सभासीमन्तिनीहृदि, यत्कीर्ति मौक्तिकीभूता, वादिवृन्दजयाऽब्धिजा ॥ २० ॥ जित्वा विप्रान् पुरः शाहे:, कैलास इव मूर्तिमान् ।
यैरुदिच्यां यश:स्तम्भः स्वो निचख्ने सुधोज्वलः ॥ २१ ॥ १. हरि-इन्द्र-सूर्या गोपशब्दवाच्याः सन्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.
Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380