Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha

View full book text
Previous | Next

Page 347
________________ ३०२ कथारत्नाकरे श्री सङ्केतः सकलापदां शिवपुरद्वारे कपाटो दृढः, शीलं येन निजं विलुप्तमखिलं त्रैलोक्यचिन्तामणिः ॥ ६ ॥ व्याघ्रव्यालजलानलादिविपदस्तेषां व्रजन्ति क्षयं, कल्याणानि समुल्लसन्ति विबुधाः सान्निध्यमध्यास । कीर्तिः स्फुर्तिमियर्ति यात्युपचयं धर्मः प्रणश्यत्यघं, स्वर्निर्वाणसुखानि सन्निदधते ये शीलमाबिभ्रते ॥ ७ ॥ हरति कुलकलङ्कं लुम्पते पापपङ्कं सुकृतमुपचिनोति श्राघ्यतामातनोति । नमयति सुरवर्गं हन्ति दुर्गोपसर्गं रचयति शुचिशीलं स्वर्गमोक्षौ सलीलम् ॥ ८॥ पज्जलिओवि हु जलणो, सीलपभावेण पाणिअं हवइ । सा जयउ जए सीआ, जीसे पयडा जसपडाया ॥ ९॥ निअसीलमहामंतेण, पबलं जलणं जलं कुणंतीए । सीलुग्घोसणपडहो, अज्जवि रणझणइ सीआए ॥ १० ॥ इति देवैर्वन्दिता पूजिता संस्तुता सीता रामचन्द्रं भणति, हे स्वामिन् ! यदि निष्कलङ्काप्यहं लोकापवादभीरुणा त्वया सर्पेण निर्मोक इव त्यक्ता, तदा दूरन्तकर्मकातरया मयापि देवपादा मुमुचिरे । इति प्राणपतिमभिधाय जनकात्मजा सत्वरमेव प्राव्राजीत् । ॥ इति श्रीशीलविषये सीतासती कथा ॥ २५८ ॥ हेमविजयरचिते इति समस्तसुविहितावतंसपण्डितकोटीरहीरपं० श्रीकमलविजयगणिशिष्य पं० श्रीहेमविजयगणिविरचिते श्रीकथारत्नाकरे दशमस्तरंगः Jain Education International समाप्तः For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380