SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३०२ कथारत्नाकरे श्री सङ्केतः सकलापदां शिवपुरद्वारे कपाटो दृढः, शीलं येन निजं विलुप्तमखिलं त्रैलोक्यचिन्तामणिः ॥ ६ ॥ व्याघ्रव्यालजलानलादिविपदस्तेषां व्रजन्ति क्षयं, कल्याणानि समुल्लसन्ति विबुधाः सान्निध्यमध्यास । कीर्तिः स्फुर्तिमियर्ति यात्युपचयं धर्मः प्रणश्यत्यघं, स्वर्निर्वाणसुखानि सन्निदधते ये शीलमाबिभ्रते ॥ ७ ॥ हरति कुलकलङ्कं लुम्पते पापपङ्कं सुकृतमुपचिनोति श्राघ्यतामातनोति । नमयति सुरवर्गं हन्ति दुर्गोपसर्गं रचयति शुचिशीलं स्वर्गमोक्षौ सलीलम् ॥ ८॥ पज्जलिओवि हु जलणो, सीलपभावेण पाणिअं हवइ । सा जयउ जए सीआ, जीसे पयडा जसपडाया ॥ ९॥ निअसीलमहामंतेण, पबलं जलणं जलं कुणंतीए । सीलुग्घोसणपडहो, अज्जवि रणझणइ सीआए ॥ १० ॥ इति देवैर्वन्दिता पूजिता संस्तुता सीता रामचन्द्रं भणति, हे स्वामिन् ! यदि निष्कलङ्काप्यहं लोकापवादभीरुणा त्वया सर्पेण निर्मोक इव त्यक्ता, तदा दूरन्तकर्मकातरया मयापि देवपादा मुमुचिरे । इति प्राणपतिमभिधाय जनकात्मजा सत्वरमेव प्राव्राजीत् । ॥ इति श्रीशीलविषये सीतासती कथा ॥ २५८ ॥ हेमविजयरचिते इति समस्तसुविहितावतंसपण्डितकोटीरहीरपं० श्रीकमलविजयगणिशिष्य पं० श्रीहेमविजयगणिविरचिते श्रीकथारत्नाकरे दशमस्तरंगः Jain Education International समाप्तः For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy