SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Jain Education International प्रशस्तिः जिनेश्वरः । आसीद्वीरो जितानङ्गवीरो वीरो सुरसार्थं पुपोषोच्चैः, स्वर्गवीवत् यदीयगीः ॥ १ ॥ तत्पदपद्मिनीपद्मबन्धुः सिन्धुः शुभाम्भसाम्। ॥ २ || श्रीसुधर्म्माऽभवद्धर्माधिकारीगणभृद्वरः तत्क्रमेणाऽभवद्वज्रि - नतो वज्रर्षिसूरिराट् । जनको वज्रशाखायाः, पद्माया वीचिमानिव ॥ ३ ॥ तत्पट्टाऽम्बम्बरदिनमणि- रुदितः श्रीवज्रसेनगुरुरासीत् । नागेन्द्र-चन्द्र-निवृत्ति - विद्याधर संज्ञकाश्च तत्शिष्याः 11 8 11 स्वस्वनामसमानानि, तेभ्यश्चत्वारि जज्ञिरे । कुलानि काममेतेषु, कुलं चान्द्रं तु दिद्युते ॥ ५ ॥ भास्करा इव तिमिरं, हरन्तः ख्यातिभाजनम् । भूरयः सूरयस्तत्र, जज्ञिरे जगतां मता: 11 ६॥ बभुवुः क्रमतस्तत्र, श्रीजगच्चन्द्रसूरयः । यैस्तपा बिरुदं लेभे, बाण - सिद्धयर्क १२८५ वत्सरे ॥७॥ सूरयोऽभवन् । || ८ ॥ - क्रमेणाऽस्मिन् गणे हेम - विमला: तत्पट्टे सूरयोऽभूव - न्नानन्दविमलाऽभिधाः साध्वाचारविधिः पथः शिथिलतः, सम्यक् श्रियां धाम यैरुद्दध्रे स्तन-सिद्धि-सायक-सुधारोचि १५८२ र्मिते वत्सरे । जीमूतैरिव यैर्जगत्पुनरिदं पं हरद्भिर्भृशं सश्रीकं विदधे गवां शुचितमैः स्तोमै रसोल्लासिभिः ॥ ९ ॥ तत्पदकरटिकरटस्थलैकसिन्दूरसदृशसौभाग्याः । श्रीविजयदानसूरीश्वरा अभूवन् महाविभवाः ॥ १०॥ For Private & Personal Use Only ३०३ www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy