Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha

View full book text
Previous | Next

Page 350
________________ : तरङ्ग ६ / कथा १४२ / १४४ श्रीविजयदेवयतिपतिवाचकमुख्यर्षिसङ्घ सौख्यजुषां तेषां राज्ये विजयिनि जलधाविव बहलतमकमले ॥ २२ ॥ १ अजनि जनितपुण्यप्रीतिपीनप्रभावानमरविजयविद्वान् वर्य वैराग्य रङ्गः सुविहितहितवृत्तिं यः स्म धत्ते स्वचित्ते भ्रमर इव रसाब्जामब्जिनी मुक्त मुद्राम् ॥ २३॥ श्रियमयति तदंहि धुर्य कमल विजय धीमद् धोरणी अलममलतमानां यद्गुणानां भवति भुजगमुक्ता नैव संख्यामसंख्या ॥ Jain Education International मूर्तिं मेधाविनो गुरोः शममयीं समुदीक्ष्य यस्य विदधति चेतसि चित्रमेव एषेक्ष्यते प्रतिपदं समितिप्रवृत्ता यल्लोकलोचनद्वयस्य मुदां निदानम् ॥ २५ ॥ तेषां बहुविनेयौषि सेवितांहिसरोरुहां विद्यन्ते भूरयः शिष्या वाक्पतेरिव नाकिनः ॥ २६ ॥ पार्श्वनाथचरित्रादि, बहुशास्त्रकृतिश्रमः । तेषु शिष्येष्वणुर्हेमविजयः पण्डितः कविः ॥ २७॥ युग्मम् तत्पादपङ्कजषडंह्रिरिदंव्यधत्त द्विरेफः । उच्चैः । विधातुं २४ 11 शास्त्रं सुधीजनवितानमनोविनोदम् । हर्षेण हेमविजयः कविरिद्धसिद्ध, नानाकथानकमयं स्मृतये निजस्य || २८ 11 १. अजनि जनितपुण्यप्रीतिपीनप्रभावानमरविजयिविद्वानोसवंशावतंसः । तरणिरिव तमांसि ध्वंसमानोब्जपाणि: श्रियमनिशमधाद्य: क्लृप्तपद्मावबोधः ॥ २२ ॥ DBJ II २. तत्पट्टकमलकमलप्रणयी श्रीकमलविजयवरविदुरः । राजति कमलेश्वर इव कमलाद्यः कमलदलदृष्टिः ॥ २४ ॥ DB | For Private & Personal Use Only ३०५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380