SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ : तरङ्ग ६ / कथा १४२ / १४४ श्रीविजयदेवयतिपतिवाचकमुख्यर्षिसङ्घ सौख्यजुषां तेषां राज्ये विजयिनि जलधाविव बहलतमकमले ॥ २२ ॥ १ अजनि जनितपुण्यप्रीतिपीनप्रभावानमरविजयविद्वान् वर्य वैराग्य रङ्गः सुविहितहितवृत्तिं यः स्म धत्ते स्वचित्ते भ्रमर इव रसाब्जामब्जिनी मुक्त मुद्राम् ॥ २३॥ श्रियमयति तदंहि धुर्य कमल विजय धीमद् धोरणी अलममलतमानां यद्गुणानां भवति भुजगमुक्ता नैव संख्यामसंख्या ॥ Jain Education International मूर्तिं मेधाविनो गुरोः शममयीं समुदीक्ष्य यस्य विदधति चेतसि चित्रमेव एषेक्ष्यते प्रतिपदं समितिप्रवृत्ता यल्लोकलोचनद्वयस्य मुदां निदानम् ॥ २५ ॥ तेषां बहुविनेयौषि सेवितांहिसरोरुहां विद्यन्ते भूरयः शिष्या वाक्पतेरिव नाकिनः ॥ २६ ॥ पार्श्वनाथचरित्रादि, बहुशास्त्रकृतिश्रमः । तेषु शिष्येष्वणुर्हेमविजयः पण्डितः कविः ॥ २७॥ युग्मम् तत्पादपङ्कजषडंह्रिरिदंव्यधत्त द्विरेफः । उच्चैः । विधातुं २४ 11 शास्त्रं सुधीजनवितानमनोविनोदम् । हर्षेण हेमविजयः कविरिद्धसिद्ध, नानाकथानकमयं स्मृतये निजस्य || २८ 11 १. अजनि जनितपुण्यप्रीतिपीनप्रभावानमरविजयिविद्वानोसवंशावतंसः । तरणिरिव तमांसि ध्वंसमानोब्जपाणि: श्रियमनिशमधाद्य: क्लृप्तपद्मावबोधः ॥ २२ ॥ DBJ II २. तत्पट्टकमलकमलप्रणयी श्रीकमलविजयवरविदुरः । राजति कमलेश्वर इव कमलाद्यः कमलदलदृष्टिः ॥ २४ ॥ DB | For Private & Personal Use Only ३०५ www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy