SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ प्रशस्तिः अहिमन्नगरद्रङ्गे वर्षेऽश्वेषुरसाऽवनौ १६५७ । मूलमार्तण्डसंयोगे चतुर्दश्यां शुचौ शुचे ॥ २९ ॥ ग्रन्थोऽयं परिषच्चित्तवृत्तिवारिजिनीरविः वासरस्याऽऽदिमे यामे समाप्तिं समुपेयिवान् ॥ ३०॥ युग्मम्। साष्टपञ्चाशदधिकशतद्वयकथाम्बुभृतः 'सत्शुक्तिशक्तिजैः पूर्णः, कथारत्नाकरोऽभवत् ॥ ३१ ॥ नानाकथामणीपूर्णः कविराजनिभालनात् । कथारत्नाकराह्वोऽयं ग्रन्थः सौभाग्यमश्रुताम् ॥ ३२॥ अस्मात्कथाजलधितः सुकथाजलौघं, संगृह्यसारतरकाव्यमणिप्रपूर्णात् अम्भोधरा इव सभाजनर्हितुष्ट्यै, __ व्याख्यासृजः क्षितितलं सुखयन्तु सन्तः ॥ ३३ ॥ यदि चारु चेतांसि सभ्यानां वशीकर्तु स्पृहाऽस्ति चेत् ।। हृदि धार्या तदा चैतच्छास्त्रसंवननौषधि ॥ ३४॥ नानासूक्तिकथामुक्ता आदातुं चित्तमस्ति वः विगाह्यन्ताम्बुधा एष कथारत्नाकरस्तदा ॥ ३५॥ ज्योतिस्ततिप्रतिहतप्रचुरान्धकारौ, यावत्सदाकृतिभृताविह पुष्प-दन्तौ। व्योमश्रियः कलयतः किल कुण्डलत्वं, तावच्चिरं जयति शास्त्रमिदं मनोज्ञम् ॥ ३६॥ संजज्ञिरे सहस्राणि सप्तस्पष्टमनुष्टभाम् । तथा शतानि चत्वारि सर्वसङ्ख्यात्र वाङ्मये ॥ ३७ ॥ इति श्रीकथारत्नाकर ग्रन्थ प्रशस्ति ॥ ग्रंथाग्रं ७४००॥ ॥ श्री शुभंभवतु ॥ यादृशं पुस्तके दृष्टवा तादृशं लिखितं मया । यदि शुद्धम शुद्धं वा मम दोषो न दियताम् । श्री स्थम्मतीर्थे मुनि गुणविजयेन लिपिकृतम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy