Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha
View full book text
________________
१५
१२५
२१७ १५९ २५० २३९
२७ २७८
.
२६५ २५४
२९४ २५५
१७५
२६°
द्वितीयं परिशिष्टम् 'कथारत्नाकरग्रन्थान्तर्गतानाम् संस्कृतपद्यानाम् अकारादिसूचिः ।
पृष्ठाङ्के ___ अपकारिषु माऽपायं अ
अपसर सखे दूरा 'अ' इति अनेन तव पुत्रस्य
४० अपि पङ्गुर्गताक्षोऽपि अङ्करै बीजमुप्तमवनौ
अपि प्रदत्तसर्वस्वान् अक्ष अग्नि असपति
२२६ अपि बहूपकृते अग्निकुंडसमा नारी
३७ अपुत्रस्य गति स्ति अघटितघटितानि
२१२ अपूर्वैयं धनुर्विद्या अघटितघटितानि घटयति
२३६ अप्येकमर्हद्वचनं जहार अङ्गुष्ठे पदगुल्फजानु
२०७ अभिमुखागतमार्गण अचिन्त्यमाहात्म्यकरं महान्तो
अभ्यर्थ्यन्ते नव अचिन्त्यमाहात्म्यमयं
२४६
अभ्यासकारिणी विद्या अज्ञः सुखमाराध्यः
२२९ अभ्युद्धृता वसुमती दलितं अज्ञानेन क्रियां
अमन्त्रमक्षरं नास्ति अतिगुप्तस्य दम्भस्य
१५३ अमारि जीवः खलु अत्यासन्ना विनाशाय
२२९ अम्बा कुप्यति तात ! अत्र द्रोणशतं दग्धं
अम्बा तुष्यति न मया अदेयं दानशौण्डानां
२४९ अम्भोधिर्जलधिः पयोधि अधीतशास्त्रा अपि
२२१ अर्थलुब्धकृतप्रश्रौ अनभ्यासे विषं
२०३ अलङ्करोति हि जरा अनर्थाय भवेन्नीचे
१७०
अललितगतिरुच्चैः अनिलस्यागमो नास्ति
अल्पीयानपि नियमः अनुकूले विधौ सर्वं
६० अल्पीयानपि नियमः अनुचितकर्मारम्भः
अवज्ञात्रुटितं प्रेम अनेककौतूहललीनचेतसा
अवद्यमुक्ते पथि यः अन्तर्मुहूर्त्तमपि
अवश्यं भाविनो भावा अन्धश्च कुब्जश्च सुता
२१४ अव्यापारेषु व्यापारं यः अन्नं सविषमाघ्राय
१२ अशनमात्रकृज्ञतया गुरो अन्ये चापि युधिष्ठिर
१६५ अशनमात्रकृतज्ञतया गुरो अपकारिषु माऽपायं
१९४ अशनमात्रकृतज्ञतया गुरो १. इदमत्र ज्ञेयम्-अनिदिष्टपृष्ठाङ्क सङ्ख्यामध्ये अक-द्वि-हानिवृद्धिरपि सम्भाव्यते ।
२१८
२०
१६७ १६२ १६७
५३
७२ २०६
२०५
१३४ १२९
१७२
३
२११
६२
२३९
३२
१५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380