Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha

View full book text
Previous | Next

Page 306
________________ तरङ्ग १०/ कथा २२९/२३० २६१ ताभिरपि तदुक्ते चाऽङ्गीकृते स वैद्यः शस्त्रेण मद्गल्लौ विदार्य रुधिररक्तांस्तांस्तण्डुलान् कीटककूटेन दर्शयित्वा तण्डुलीयोऽयं महारोगो मया निराकृत इति प्रतिपन्नं सर्वं मे दीयतामित्यवदत्। ततो भस्मनि निहितेषु तेषु तण्डुलेषु तुष्टाभिस्ताभिर्दत्तं तत्सर्वं लात्वा स वैद्यो ययौ। मया च बाढं गल्लपीडा सोढा, श्वशुरगृहसत्कभूरिधनव्ययश्च कारितः, तेन भो लोका! मत्तुल्यो मूर्खः क्वापि कोऽपि भवद्भिः किं दृष्टः? इति कामं कौतुककारिणीं बालगोपालादिलोकहास्यकारिणी स्वकथामभिधाय विरते तस्मिंस्तैः पौरैस्ते चतुरोऽप्यभिदधिरे, भो भद्राः ! सागरस्येव युष्मन्मूर्खत्वस्य पारं प्राप्तुं न वयमलं, तेन स एव साधुरेतद्विषये भवद्भिः पृष्टव्यः। ततस्ते चत्वारोऽपि मूर्खाः साधुतोऽपि सम्यक् प्रत्युत्तरमलभमानाः स्वं स्वं स्थानं ययुः ॥ इति मूर्खचरित्रे चतुर्थमूर्खविप्रकथा ॥ २२९॥ ॥ २३०॥ स्वीकृतप्रतिज्ञापालने श्रीविक्रमादित्यकथा ॥ अङ्गीकृतेषु हि महतां गुणदोषविचारो न स्यात्, यतःचन्द्रः क्षयी प्रकृतिवक्रतनुर्जडात्मा, दोषाकरः स्फुरति मित्रविपत्तिकाले । मूर्ध्नि तथाऽपि विधृतः परमेश्वरेण, न ह्याश्रितेषु महतां गुणदोषचिन्ता ॥ १॥ अपि च महेश्वरेणेव कलङ्यपीन्दु-रङ्गीकृतं मुच्यत उत्तमैन । न दौःस्थ्यकृत्पुत्तलकं मुमोच, यद्विक्रमः सत्त्वमनोज्ञमूर्तिः ॥ २॥ तथाहि-मालवदेशशिरोमणिश्रीउज्जयिनीनगरे द्विनवतिलक्षग्रामाधिपतिः संवत्सरप्रवर्तकः सप्रसादवेतालादिबहुदेवसेवितः सकललोकाऽतिशायिसत्त्वशेवधिः श्रीविक्रमादित्यो राज्यं करोति स्म। एकदा स यन्मणि-मौक्तिक-लोह-सुवर्ण-रजत-त्रपु-लाक्ष-घृत-तैलादि वर्यमवर्यं वा केनापि नाऽऽदीयते, तन्मयाऽवश्यमाऽऽदेयमिति सर्वत्र नगरे पटहोद्घोषणापूर्वं स राजा प्रजां पालयति । सर्वत्र च पप्रथैषा वार्ता । यतः वार्ता च कौतुकवती विशदा च विद्या, लोकोत्तरः परिमलश्च कुरङ्गनाभेः । तैलस्य बिन्दुरिव वारिणि दुर्निवार-मेतत् त्रयं प्रसरतीति किमत्र चित्रम् ?॥ २॥ इमां वार्ता श्रुत्वा चन्द्रपुरवासी चन्द्रदत्त श्रेष्ठी तत्परीक्षार्थं दारिद्र्यपुत्तलोऽयमिति ललाटाक्षरयुतं लोहमयं पुत्तलकं विधाप्य गृहीत्वा चोज्जयिन्यां समागत्य विपणिमार्गे तस्थौ। दौर्गत्यमूर्तिरेषा त्रिलक्ष-कनकमूल्यं चाऽस्या इति पृच्छतां लोकानां पुरो वदन् स स्थितः। नगरवासिना केनाऽप्यनादत्ते तस्मिन् पुत्तले सायं राजनरै राज्ञोऽग्रे तद्व्यतिकरो विज्ञप्तः । १. तुला- सिंहासनद्वात्रिंशिका कथा ३२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380