Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha

View full book text
Previous | Next

Page 326
________________ तरङ्ग १० / कथा २४४ या उच्चवर्णा पण्यवर्णिनी धनलोभेन यदि नीचवर्णं नरं सेवते, तदा सा सर्वस्वहरणलक्षणं राजदण्डमर्हति, यदि च यः प्रोच्चवर्णः कामी पुमान् रम्यरूप - लावण्य - तारुण्यादिगुणमूढमना नीचवर्णां गणिकां भजते, तदा सोऽपि तादृशमेव राजदण्डमर्हतीत्येषा चिरकालीना व्यवस्थाऽस्ति । तत्र चाऽस्ति सकलगाणिक्यमाणिक्यं मदिरा नाम पण्यमदिरेक्षणा, रतिरिव कामानन्दविधायिनी सा वसन- कनक- मौक्तिकादिवस्तुग्रहणार्थं मकरन्दस्य हट्टे समायान्ती तेन सह परिचयं प्रणयति स्म । किंचास्या अनिर्वर्ण्यवर्ण - लावण्य- तारुण्य-रूप-र - सौभाग्यादिगुणगणं ज्ञात्वापि स मकरन्दो मुनिरिवैतस्यां विकृतमना मनागपि नासीत् । अथ चैषा दध्यौ, अहोऽहं मन्मथस्य सर्वस्वं यतः - यतः - ईर्ष्या कुलस्त्रीषु च नायकस्य, निःशङ्ककेलिर्न पराङ्गनासु । वेश्यासु चैतद् द्वितयं प्ररूढं, सर्वस्वमेतास्तदहो स्मरस्य ॥ ५ ॥ किञ्च मदवलोकन- जल्पन - संस्तवन- हसन - गमनैरकामाः साधवोऽपि स्मरातुराः स्युः, २८१ कुप्यत्पिनाकिनेत्राग्नि-ज्वालाभस्मीकृतः पुरा । उज्जीवितः पुनः कामो, मन्ये वेश्याविलोकितः ॥६॥ असौ तु सामोदां चम्पककलिकां मधुकर इव मां मनसापि नेहते, तदाहमेवाऽऽदावेनं प्रार्थयामि, किञ्च प्रथमप्रार्थनायामस्माकं न मन्दाक्ष्यमिति मत्वा सान्येद्युःस्त्री कान्तं वीक्ष्य नाभिं प्रकटयति मुहुर्विक्षिपन्ती कटाक्षान्, दोर्मूलं दर्शयन्ती रचयति कुसुमापीडमुत्क्षिप्य पाणिम् । निःश्वासस्वेदजृम्भाः श्रयति कुचतटस्स्रंसि वस्त्रं विधत्ते, सोत्कण्ठं वक्ति नीवीं शिथिलयति दशत्योष्ठमङ्गं भनक्ति ॥ ७॥ इति कामशास्त्रोक्तरक्तस्त्रीचिह्नं सृजन्ती सा तं प्रार्थयाञ्चक्रे । तयेत्यभ्यर्थितोऽसौ चिन्तयाञ्चकार धिगेताः, यतः आनन्दयन्ति युक्त्या ताः, सेविता घ्नन्ति चान्यथा । दुर्विज्ञेयाः प्रकृत्यैव, तस्माद्वेश्या विषोपमाः ॥ ८ ॥ वेश्यासौ मदनज्वाला, रूपेन्धनसमन्विता । कामिभिर्यत्र हूयन्ते, यौवनानि धनानि च ॥ ९ ॥ कुष्ठिनोऽपि स्मरसमान् पश्यन्तीं धनकाङ्क्षया । तन्वन्तीं कृत्रिमस्नेहं, निःस्नेहां गणिकां त्यजेत् ॥ १० ॥ [ योगशास्त्रे २ / ९२] एवं वेश्यासु सर्वथा विरक्तचित्तं तं मत्वा कपटपटीयसी सा तमाह स्म, हे प्राणनाथ ! यदि त्वं मां नाऽङ्गीकरिष्यसि तदाऽहमवश्यमग्नौ प्रवेशं करिष्यामीत्यभिधाय मायाप्रपञ्चचतुरा मकरन्दप्रभृतिपौरसाक्षिकं मामसौ मकरन्दो न भजते, तेनाहमेवं साहसं विदधामीत्यभिधाय ज्वालापटलमालिनि ज्वलने प्रविश्य सा मध्ये विहितसुरङ्गाप्रयोगेण स्वगृहमेत्य भूमिगृहे सुखेनाऽस्थात् । धिगेनं स्त्रीहत्याकारिणं दुरन्तदुरितधारिणमिति नागरैर्निन्दितो मकरन्दोऽपि स्वस्थानमेत्येत दध्यौ, हा! मया पापिना शोभनं नाऽकारि, यतः स्त्रीहत्यापातकमलिनात्मनो ममावश्यमधोगतौ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380