Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha
View full book text
________________
श्री कथारत्नाकरे
श्री हेमविजयरचिते
एवममीषां गुरूणां निरीहत्वं निरीक्ष्य भृशं सन्तुष्टो राजा व्याजहार, अहो ! अम अखण्डितचारित्रा महानुभावाः, यदमी करि तुरग - कनक- कामिनी-काननादिकेलिकलिते-ऽपि राज्ये विगतस्पृहाः, तेनामी एव गुरवो नत्वन्ये । यतः -
महाव्रतधरा धीरा, भैक्ष्यमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः ॥ ३५ ॥ [ योग शास्त्रे - २ / ८ ]
२८०
धर्मोऽप्येतदभिहित एव करणीयः, इति तन्निरीहत्वेन सम्यग्देव-गुरु- धर्मरूपां मुक्तिमार्गप्रदीपिकां रत्नत्रयीमादृत्य राजा तेषां सूरीणामुपदेशेनौङ्कारपुरे नगरे प्रोत्तुङ्गमर्हच्चैत्यं कारयित्वा तैरेव गुरुभिस्तत्प्रतिष्ठामचीकरत्। गुरवोऽप्येवमर्हत्प्रवचनप्रभावनां कृत्वाऽनशनेन दिवमलञ्चक्रुः ॥ इति गुरुनिरीहत्वे श्रीसिद्धसेनसूरिश्रीविक्रमादित्यभूपतिकथा ॥ २४३ ॥
॥ २४४ ॥ कैतवे मदिरावेश्याकथा ॥ सदैव सूत्रितपापाssवेशासु वेश्यासु प्रीतिः सतां नोचिता,
कः कोपः कः प्रणयो नटविटहतमस्तकासु वेश्यासु । रजकशीलातलसदृशं यासां जघनं च वदनं च ॥ १॥
अपि च
मनस्यन्यद् वचस्यन्यत्, क्रियायामन्यदेव हि । यासां साधारणस्त्रीणां ताः कथं सुखहेतवे ? ॥ [ योगशास्त्रे २ / ८८ ]
किं बहुना ? गणिकानां दम्भो हि दुरुत्तरः । यतः
स्वीकृत्य दम्भमतिदुष्टमरिष्टनिष्ठा, धूर्ता: परान् परमतीनपि वञ्चयन्ति । यन्मृत्युदम्भमधिगम्य विलासवध्वा, नीतो वशं मदिरया मकरन्दनामा ॥ ३ ॥ तथाहि - हर्षपुरे नगरे बहुधन-धान्यादिपरिग्रहेण प्राप्तपरमानन्दस्य श्रीमदानन्दस्य श्रेष्ठनो मकरन्दनामा पुत्रः, एकदा तेन श्रेष्ठिना कनकसेना वृद्धा कुट्टिनी भणिता, हे सुभगे ! मम पुत्रं स्त्रीणां चरित्रे कलासु च निपुणं कुरु - हे श्रेष्ठिन् ! भवतः सुतं सर्वत्र स्त्रीचरित्रे विदग्धं विधास्यामि, परं जीवन्तीनां तासां भेदमसौ ज्ञास्यति, किन्तु मरणदम्भेन ताः स्त्रियो यद्वञ्चनं करिष्यन्ति तन्नाहं वेद्मि तेन मरणदम्भेन कृतं कैतवकौशलमयं न ज्ञास्यतीति प्रतिपाद्य सा तं मकरन्दं द्वादशाऽब्दैः सर्वत्र स्त्रीचरित्रे चतुरं चकार । पण्याङ्गनानां गृहेषु हि चातुर्यमिति नीतिवचनं, यतः - देशाटनं पण्डितमित्रता च, पण्याङ्गना राजसभाप्रवेशः । अनेकशास्त्राऽर्थविचारणं च चातुर्यमूलानि भवन्ति पञ्च ॥ ४ ॥
श्रेष्ठाऽपि तस्यै बहुकनकादिधनदानमदायि । यदि तव पुत्रः क्वापि स्त्रीणां मरणकैतवं विना कपटसङ्कटे पतितोऽनर्थभाक् स्यात् तदा भवद्दत्तं धनं सव्याजं प्रत्यर्पयिष्यामीति प्रतिज्ञां कृत्वा सा स्वं स्थानं ययौ । अथ मकरन्दोऽपि घनं सुवर्णादिधनमादाय व्यापारं विधित्सुः सोपारकपत्तनं प्राप्तः तत्र च स्वसौभाग्यप्राग्भारपराभूतपुरुहूतनितम्बिन्यः प्रभूताः पण्यनितम्बिन्यो वसन्ति स्म । तत्र चैता ब्राह्मण-क्षत्रिय-वैश्य - शूद्रादीनां चतुर्णामपि वर्णानां स्वस्ववर्णवर्तित्वेन भोग्याः, किंच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380