Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha
View full book text
________________
तरङ्ग १० / कथा २५१ / २५२
चर्मणां महार्घता हि पशूनामारोग्येन बाहुल्येन च स्यात्, मेघा वर्षन्ति, तृणान्युद्गच्छन्ति तदा च पशूनामारोग्यं बाहुल्यं च, एवं हि जगतोऽपि कल्याणम् । हे भद्रौ ! तेनैषा युवयोः प्रतिपत्तिविपरीतता, यतोऽहं श्राविका,
जं जं समयं जीवो, आविस्सइ जेण जेण भावेण ।
सो तंमि तंमि समए, सुहासुहं बंधए कम्मं ॥ ४ ॥ [ उपदेशमाला ] इति तीर्थंकरवचनानि जानानाऽस्मि । यादृशी यस्य मनोवृत्तिस्तस्य तादृशी प्रतिपत्तिर्मया विधीयते । इति निशम्यैतत्सर्वमुचितं मन्यमानौ तौ स्वस्थानं जग्मतुः ॥ इति मनः परिणामे घृतचर्मव्यापारकारिवणिक्कथा ॥ २५९ ॥
॥ २५२ ॥ वचनमाधुर्ये वैकुण्ठविप्रकथा ॥ विधुरितसुधामधुरिमा वचसां विलासो हि केषाञ्चिदेव, यतः -
२९१
1
वाङ्माधुर्यं सुधाधुर्यं केषाञ्चित्स्याद्वपुष्मताम् । श्रेष्ठिस्वप्नफलं दुष्ट-मपि शिष्टं जगौ द्विजः ॥ १ ॥ तथाहि — स्वश्रीसञ्चयसम्भूषिताऽम्भोधितटे बेन्नातटे नगरे पुण्यभद्र श्रेष्ठी, स. चैकदाऽऽधि-व्याधि-मलमूत्रादिपीडारहितः सुखसुप्तस्तुरीये यामिनीयामेऽनिष्टफलसूचकं स्वप्नमद्राक्षीत् । सद्यः प्रबुद्धेन मेधाविना तेनेति चिन्तयाञ्चक्रे, अहो ! अयमत्यन्तानर्थदुष्टफलः स्वप्नो मया ददृशे । नूनमनेन दुष्टस्वप्रेन ममाऽचिरेण किमप्यनिष्टं भवितेति मत्वा प्रभाते दुष्टस्व प्रशान्तिसज्जं मज्जनं कृत्वा कृतकौतुकमङ्गलः पुष्प - फल - तण्डुलादिपरिपूर्णपाणिपुटः स श्रेष्ठी श्रीकण्ठनाम्नोद्विजन्मनो गृहं ययौ । यतः -
रिक्तपाणिस्तु नो पश्ये- द्राजानं दैवतं गुरुम् ।
नैमित्तिकं विशेषेण, फलेन फलमादिशेत् ॥ २॥
पुरः प्राभृतीकृतफलादिना श्रेष्ठिना स्वप्रफलं पृष्टः स द्विजो दध्यौ, नूनमनेन दुष्टः स्वप्रो दृष्टः -
दुष्टस्वप्रैः प्रकृतिगै - दुर्निमित्तैश्च दुर्ग्रहैः । हंसचारान्यथात्वेन ज्ञेयो मृत्युः समीपगः ॥ ३ ॥
अतोऽनेन दुःस्वप्नेनास्य मृत्युः समीपवर्ती जातोऽस्तीति मत्वा सोऽवोचत् । व्याकरणादिसकलशास्त्रकुशलोऽपि स कटुकभाषी स्वप्नस्याऽस्य सत्यं फलं बभाषे । हे श्रेष्ठिन् ! पुत्र - कलत्र - मित्रादिसर्वपरिवारात्प्रथममेव तव मरणमिति पविपातादपि कठिनतरेणाऽनेन वचनेन कामं दूनः सोऽचिन्तयत्, अहोऽनेन दुरात्मना कटुतरभाषिणा भृशं दुष्टमभाणि, तेनाऽलमनेन पापिना परुषभाषिणा, पृच्छाम्यन्यं कमपि कोविदमस्य स्वप्रस्य फलमिति मत्वा गृहमागत्य च गृहीतपुष्प - फलादिपूर्णपाणिः स पुनर्वैकुण्ठनाम्नो द्विजन्मनो गृहं ययौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380