Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha
View full book text
________________
कथारत्नाकरे श्री
हेमविजयरचिते
युगपत्सकलामपि त्रिलोकीं द्रुतं दर्शयामीति । तथैव तमारूढोऽहं तेन पापिना खरेण गवाक्षद्वारेण स्वपृष्ठतः काममुल्लाल्य गोमयपिण्डमिवात्र कठिनप्रदेशे पातितः, तथोच्चैस्तरगवाक्षद्वारत: पततो मम भ्रष्टपर्पटवदस्थीनि भग्नानीति । तेन स्वर्ग - मर्त्य- पातालत्रयीदर्शनकुतूहलेन सञ्जातहर्षेण हसन्नस्मि, किं च यदहं साक्षात्पातकनिभेन तेन गर्दभेन पातितस्तत्पीडया च रुदन्नस्मीति निशम्य राज्ञा सोऽभिदधे, हे भद्र! सत्यन्ने बुभुक्षेव सत्यम्भसि पिपासेव परदुःखकातरे मयि सति किमिदं रोदनम् ? इति मुञ्च बहुदुःखमूलं रोदनम् । अथ सोऽवदत् हे पुरुषोत्तम ! यदि सौभाग्यश्रिया तर्जिताऽमररमणीजातया तया सह मम विवाहः स्यात्तदा विलापं त्यजामि, नाऽन्यथेति ।
२९६
अथ तत्तुष्टये राजा सौधं प्रविवेश, तथैव च वृषभ - तुरग - गजानारुह्य पाताल - मर्त्यस्वर्गलोकानालोक्य कन्यासमीपं व्रजन् खरेण भणितः स स्माह, हे वाहनाधम ! धिक् त्वां, यश्च त्वामारोहति तमपि धिक्। यतः
गर्दभयानमसंस्कृतवाणी, बालसखित्वमकारणहास्यम्
I
स्त्रीषु विवादमसज्जनसेवा, षट्सु नरो लघुतामुपयाति ॥ ४॥ किं तेन त्रिलोक्यवलोकनेन ? यत्त्वामारुह्य विधीयते ! किं तेन पायसेन ? यच्चाण्डालगृहे भुज्यते ! किं तेन पयसा ? यद् भषणेनार्धपीतं पीयते ! इति बाढं भर्त्सिते तस्मिन् खरे तथैव तस्थुषि, विद्युत्पुञ्ज इव तेजसा स्फुरन्मणिकुण्डलाद्यनेकाभरणभूषितः पुरः कोऽपि सुरः प्रादुरासीत्, स्माह च, हे राजन्नहमस्याः पिता द्विजन्मा मृत्वा च सुरोऽभूवं, अस्या मातापि परासुरभूत् । तेनाहं निबिडनिगडसदृशेन स्नेहेन अस्याः सुखाय पतिपरीक्षार्थं सौधादि सर्वमिदं व्यधाम्। परं त्वां विनाऽत्राऽऽगताः सर्वेऽपि खराऽऽरोहणं विदधिरे, तेन ते सर्वेऽपि गवाक्षद्वारेण बहिः क्षिप्ताः, अथास्या मम सुतायाश्चिन्ताकारस्त्वमेव, अतस्त्वदुत्सङ्गे मयेयं न्यधायीति प्रतिपाद्य तिरोहितसौधादिसर्वविस्तारः स सुरः कनकादिना राजानं पुत्रीं च सत्कृत्य तिरोऽभूत् । अथ राज्ञा मनः कामकामितां तां कन्यां स द्विजपुत्रः परिणायितः, दत्तं खानदेशस्य राज्यं च। ॥ इति परोपकारकरणे श्रीविक्रमादित्यनृपकथा ॥ २५५ ॥
॥ २५६ ॥ मूर्खचेष्टिते खेमाख्यकुटुम्बिकथा ॥
मूर्खा हि निजैरेव दुश्चेष्टितैरशर्मभाजो भवन्ति । यतः
कार्यैर्निजैरेव भवन्ति मूर्खाः, पदे पदे दुःखशताभिभूताः ।
विक्रीय निद्रां जगृहे जडेन, नोज्जागरः कामितमिच्छुना किम् ? ॥ १॥ तथाहि— पटोलग्रामे खेतसीति राजपुत्रः, तस्य चैको हयः, स च तुरगः सदैव नवीनत्वेन हेषारवमेव कुर्वन्नास्ते । तेन स्वामिना च तस्य 'उज्जागर' इति नाम निर्ममे, सर्वोऽपि ग्रामलोकस्तं तुरगमुज्जागरमेव भणति । इतश्च तत्रैव ग्रामे खेमाऽऽख्यस्य कुटुम्बिनो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380