Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha
View full book text
________________
तरङ्ग १० / कथा २५३ / २५४
भवतागन्तव्यमिति तदुक्तेन सङ्केतेन स सायं तत्राऽऽगतः, सतीमतल्लिकया तया भोजितवटक:
स तोयस्थाने स्वच्छां मदिरां पपौ ।
अथ मद्यमदमुद्रितदृशं तं मुण्डितमस्तकमुखं कृत्वा गाढकम्बलग्रन्थौ निबध्य च सा ग्रामाद् बहिश्चिक्षेप । अथ निशीथे गतमद्यबलः पिहितमुखमस्तकः स स्वगृहमागत्य प्राणप्रियं पुरोहितपुत्रं स्वमित्रमाहूय प्रोचे, हे मित्र ! मयेदमनुष्ठितं पश्य मम स्वरूपमित्यभिहितः स सुहृद् निजधिया दुःसाध्यरोगमिषेण तं गाढं पूत्कुर्वन्तं कारयित्वा तस्य शिरसि मुखे च घुसृणमसृण श्रीखण्डद्रवलेपं कृत्वा इमं कलङ्कं निराकरोत् । कतिचिद्वासरैः पुनः प्ररूढमुखमस्तकचिकुरः सतां स्मरन् स्वसञ्चारिणीं तदभ्यर्णे प्राहिणोत् । अहो ! के के पुरुषाः कामेन न विडम्बिता: ! यतः
२९३
―
उर अंतर-वाहणए थण-पव्वय - रोमराय वणगहणे । सुर-नर-गण- गंधव्व, नग्गविआ मयण चोरेण ॥ ५ ॥ विकलयति कलाकुशलं, हसति शुचिं पण्डितं विडम्बयति । अधरयति धीरपुरुषं, क्षणेन मकरध्वजो देवः 11 ६ 11
पुनरागतायास्तस्या दूत्याः करे सा साध्वी तैर्मस्तकमुखकेशैः सहिते पञ्जरे पक्षिणमेकं निक्षिप्य प्रेषयामास, स्माह च हे भद्रे ! वाच्यं स्वभर्तुरिति, पञ्जरस्थवस्तूनि कामं रहसि विलोक्य वस्तुनोऽनुसारतस्त्वया विधेयम् । अथाऽनया तथैवाभिहिते सोऽपि सद्यः तथैव निर्मिमीते स्म । पञ्जरान्तः पक्षिणं केशांस्तांश्च विलोक्य स दध्यौ, अहो ! तया धीमत्या मम किं ज्ञापितमिति तस्याश्चेतश्चिन्तितमविदन् स स्वं तन्मित्रमाकार्य तद्वस्तुदर्शनपुरस्सरमवोचत्, मदीयैस्तैः केशैः कलितमिमं पक्षिणं प्रेषयन्त्या तया पण्डितया किं मम ज्ञापितम् ?
केशास्त्वागतास्तव मुखमस्तकयोः प्ररूढत्वात् यतो मुण्डितानाममीषां पुनरुद्गमः, इति केशप्रेषणाभिप्रायः, पक्षिणस्त्वण्डजाः, अण्डजानां च पञ्चेन्द्रियत्वेऽपि न केषाञ्चिदपि कर्ण - प्राणाऽऽकृतिर्दृश्यते, तेनैतत्तुल्यं कर्णघ्राणरहितं त्वां करिष्यामीति पक्षिणं प्रेषयन्त्या तया सूचितमस्ति, तेन यथाऽऽयतिसुन्दरं भवति तद्विधेहीति मित्रवचनमवधार्य स राजसूनुराकाशकुसुममिव तदङ्गभोगं दुर्लभं मत्वा तस्या विषये नीरागोऽजनिष्ट । ॥ इति शीलपालने सुरूपानामश्रेष्ठिवधूकथा ॥ २५३ ॥
Jain Education International
॥ २५४॥ शीलमाहात्म्ये साधुश्रीसंग्रामसौवर्णिककथा ॥ शीलप्रभावतो हि देवदानवा अपि दास्यभाजो भवन्ति, यतः - हरति कुलकलङ्कं लुम्पते पापपङ्कं सुकृतमुपचिनोति श्राघ्यतामातनोति । नमयति सुरवर्गं हन्ति दुर्गोपसर्गं, रचयति शुचि शीलं स्वर्गमोक्षौ सलीलम् ॥१॥ अपि च
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380