Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha
View full book text
________________
तरङ्ग १० / कथा २५० / २५१
२८९
इति प्रियप्रयाणावसरोचितवचनैस्तमभिनन्द्य सा स्माह, हे प्राणनाथ ! किं सोपचारेण बहुकथनेन ? कदाचिदप्यहं वराकी स्मृतिगोचरं नेयेति । अथ स वस्त्राभरणादिना तां बहुमानविषयीकृत्य तद्वितीर्णमणिमौक्तिकाद्यपि स्वाङ्गसङ्गे कृतार्थीकृत्य च राज्ञा सन्मानितः स स्वस्थानमागत्य महमल्लामाह
'स्मर्तव्या वयमिन्दुसुन्दरमुखि ! प्रस्तावतोऽपि त्वया, ' 'स्यादेवं यदि नाथ दास्यति विधिर्जातिस्मृतिं मे पुन: I' 'एकस्मिन्नपि जन्मनि प्रियतमे ! जातिस्मृतिः सा कुत: ?, ' 'प्राणाः पान्थ ! समं त्वयैव चलिताः कुत्रास्ति जन्मैकता ?' ॥ ७ ॥ इति तद्वचनचारुतरचातुरीचमत्कृतचेताश्चरणचारी स चरणचारिण्या तया महमल्लया संप्रेषणार्थमनुगम्यमानश्चित्रकूटादुत्तीर्णस्तामाह, हे सुभ्रु ! नदीतीरे गवां गोष्ठे, क्षीरवृक्षे जलाशये । आरामे कूपकण्ठादा - विष्टबन्धून् विसर्जयेत् ॥ ८॥ इति हेतोरत्र वटाधस्तिष्ठेति तेनाऽभिहिता नीतिशास्त्रज्ञा सा तत्र वटाधस्तस्थौ । वटवासिवधूमिव तत्र वटतरुतले तस्थुषीं तां सुमुखीं वलितकन्धरं पश्यन् सोऽपि पुरतः प्रतस्थे। अथ यथा यथा स दृक्पथादतिचक्राम तथा तथा सा तं वटमारुह्योपर्युपरि चटति स्म । किं बहुना ? तमीक्षमाणा सा पक्षिणीव वटस्योपरिशिखामारुरोह । यदा स दृग्मार्गादतिक्रान्तस्तदा सा प्राणैर्मुमुचे । सोऽपि परावर्तितग्रीवं चेलाञ्चलचालनात् प्रह्वां तां पश्यन् पुरश्चलंश्च निश्चलां तां विलोक्य चकितो व्याजुघोट । मामालोक्य सदैवोत्थानादि प्रतिपत्तिमेषा कृतिनी कृतवती, साम्प्रतं तु किं वटान्नोत्तरतीति काममाकुलः स तं वटमारुरोह । जीवन्तीमिव तां पाणिना स्पृशन् स मृतामज्ञासीत् । अस्यां मृतायामहं जीवन्नस्मीति त्रपैषा मम भूयसीति चिन्तयन् सोऽपि तत्क्षणमेव परासुरासीत् । तदा च तौ द्वावपि सहैव वटस्याधस्तात्पतितौ । अथ पुत्रस्यानागमनाद् भृशं चकित: पितान्यं परिवारं पुरतश्चलन्तं कृत्वा स्वयं तस्य वटस्याधस्तादागतस्तौ च तत्र मृतौ पतितौ प्रेक्ष्य पतन् रुदन् विलपन् मूर्च्छन् प्रोच्चैरिदमपाठीत्नातें नेह न होय, प्रीतें तो पउमल भणे । इक जोह्नण न जोय, मा जीवे महल्ला मरें ॥ ९ ॥ इति दोधकं विधाय तयोः संस्कारं कृत्वा च स स्वस्थानं ययौ । ॥ इति स्नेहे जोह्लणचारणकथा ॥ २५० ॥
॥ २५१ ॥ मनःपरिणामे घृतचर्मव्यापारकारिवणिक्कथा ॥ कर्मबन्धस्त्वभिप्रायवशात्, न तु व्यापारदर्शनात्, यतः
मन एव मनुष्याणां, कारणं बन्धमोक्षयोः । तेनैवालिङ्गयते कान्ता, तेनैवालिङ्गयते सुता ॥ १ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380