Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha
View full book text
________________
तरङ्ग १०/ कथा २४९/२५०
२८७ देवशर्माप्यागतश्चूरिममदृष्ट्वा खिन्नश्चेति दध्यौ, अहो! निरुद्धप्रवेशनिर्गमद्वारं विहितमस्ति, तदा केन मम चूरिमं जग्धमिति मत्वा निरुद्धशरीरव्यापारः स द्वाररन्ध्रेण तथैव विदधानमाखुमालोक्येति चिन्तयाञ्चकार, यदयं मूषक: क्षितेः फालं दत्त्वा पुरुषद-मूर्वसिक्ककतश्चूरिममत्ति, तन्नूनमस्य बिलान्तर्निहितं किमपि सुवर्णादि भूरि धनमस्ति, तस्य धनस्य बलेनायमाखुर्मम चूरिममत्ति। ततः प्रवेशनिर्गमेन तद्विलनिर्णयं विधाय स तापसस्तद्विलतः कनकादि धनं घनमादत्ते स्म । तस्मिन् धने च गृहीते स वज्रदशनो भग्नकटिरिव फालं दातुमलं नाऽभूत्। ॥ इति धनबले मूषककथा ॥ २४९॥
॥२५०॥ स्नेहे जोहणचारणकथा। प्रीतिर्हि चित्ताऽनुरागजाता शस्ता, न पुनः सम्बन्धसम्भवा, यतः
प्रेम स्यान्न हि सम्बन्धात्, किन्तु चित्ताऽनुरागतः ।
जीवत्यम्बा गते पुत्रे, महमल्ला च संस्थिता ॥ १॥ तथाहि-सौराष्ट्रदेशमण्डने वामनस्थलीग्रामे पउमलस्य चारणस्य प्रीतिमतीभार्याकुक्षिसम्भवो जोहणसंज्ञः पुत्रः, स च द्वासप्ततिकलाकुशलो विशेषतो भरतपिङ्गलशास्त्रे निपुणो यौवनमापन्नः पित्रा कच्छदेशवासिनः करणदत्तस्य चारणस्य जयन्तीमिव रूपसौभाग्यवतीं जयन्तीनामकन्यां परिणायितः, रोहिण्या हिमरश्मिरिव तया भृशमासक्तः स गृहकार्यविमुखो वासराणि गमयति स्म। प्रकामं कामाऽऽसक्तं पुत्रमेकदा जनको जगौ, हे पुत्र! कामे भृशमासक्तस्य पुंसः सर्वपुरुषार्थसार्थपाथोरुहभास्करोऽर्थरूपः पुरुषार्थः क्षयं याति, तस्मिंश्च क्षीणे सर्वं विनष्टमेव। अस्मिंश्च सत्यसन्तोऽपि गुणाः प्रादुर्भवन्ति। यतः
यस्याऽस्ति वित्तं स नरः कुलीनः, स पण्डित: स श्रुतवान् गुणज्ञः । स एव वक्ता स च दर्शनीयः, सर्वे गुणाः काञ्चनमाश्रयन्ते ॥ २॥
जाई विज्जा रूवं, तिण्णिवि हिंडंतु कंदरे कुहरे ।
अत्थुच्चिय पाडुच्चो, जेण गुणा पायडा हुंति ॥ ३॥ प्रियतमाप्रेमपाशनिबद्धोऽपीति पित्रा शिक्षित: स पितरावनापृच्छ्य स्वस्त्रियं चाऽनुज्ञाप्य निश्येकाकी गृहानिर्गतः क्रमेण चित्रकूटमाययौ। तत्र मदनसिंहराजस्याऽऽशीर्वाद वदनेवमवादीत्आत्तः शत्रुपरम्परावधकृते खड्गः प्रतापाय ते, शश्वत्तीव्रतराय तेन तनुते राजन्नुपालम्भनम्। तैले तोयमिवात्र यत्प्रसरिता नीता: कथाशेषतां, सर्वेऽपि त्वयकाऽरयस्तदनृणो भर्तुर्भवेयं कथम् ॥४॥
इति तत्काव्यकलाकौशलचमत्कृतचेताः स राजा तं करि-तुरग-कनक-ग्रामाऽऽदिभिर्बहु सत्कृत्य भ्रातरमिव प्रेमदृशा पश्यन्नहर्निशं बहु मेने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380