Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha
View full book text
________________
श्री कथारत्नाकरे
श्री हेमविजयरचिते अथैकदा तेन पुरन्दरेण राज्ञा मन्त्री प्रोचे, कथं त्वया राजसभायामवसरे नाऽऽगम्यते ? हे देव! देवपादप्रसादादधुना वार्धके तनुजो जातोऽस्ति, स च स्तनन्धय आडकं मण्डयति रोदति च, सुखभक्षिका - कमनीयक्रीडनकादिके बहुवस्तुनि दत्तेऽप्याडकं स न मुञ्चति, कटौ क्रोडे स्कन्धे मूर्धनि चाध्यारोपितोऽपि न मन्यते, तेन भूयान् विलम्बो भवतीति किं करोमि ?
हे सचिव ! शिशुर्यद्याचते तद्वितीर्यते, तदा किं दुष्करं डिम्भानामाडकस्य भञ्जनम् ? इति श्रुत्वा हसित्वा च सचिवोऽवोचत्, हे देव ! शिशुरहं भवन्तश्च वप्तार:, तेन शिशोर्ममीऽऽडकं भञ्जयतु तात इत्यभिहिते वरमिति राजा स्माह । अथ सोऽपि शिशुरिव लालां मुञ्चन् बाष्पबिन्दूनुज्झरन् रिङ्खन् गाढं गालीर्ददद्धूलीरुच्छालयंश्च श्मश्रु- कचाकर्षणं कृत्वा मन्मयैर्वचनैरेवमूचे,
प्प ! सम्पूर्णोभयकोटिमञ्जुलराजभोग्यतण्डुलैः पक्वं, निस्तुषमुद्गदालीसारं, गवीननवीनघृतधारं, माषपर्पटपेशलं, सुसंस्कृतशाकाऽविरलं, पुण्याङ्कुरं कूरं भोक्ष्ये । किं च नानामणिकच्चोलकसनाथायां सुवर्णस्थाल्यां सकलशाक - पर्पट- घृतगर्भितकूर - दालीकवलं कृत्वा स्वयं हस्तेन मां भोजयेति भूपोऽपि सकलं तत्तथैव सूपकारेण सत्वरमचीकरत् । ततः स्वयं च तादृशं कवलं तन्मुखे मुञ्चन्नर्भीभूतेन मन्त्रिणा भूमौ निपत्य रोदनपुरस्सरं राजा व्याजहे, हे बप्प! कूरं घृतं शाकं पर्पटं दालीं च पृथक् पृथक् कुरु, चूर्णितं शाकादिमिश्रमहं ग्रासं न भोक्ष्ये, इत्यभिधाय मुखमुद्रणं च विधाय भूमौ निपत्य स बाढं रुरोद । अथ पार्थिवः प्राह - हे मन्त्रिन् ! सुनृतं बालानामाडकः शक्रेणापि भङ्कं न शक्यते, सचिववचनं समीचीनमिति ब्रुवन् राजा तं मन्त्रिणः पुत्रं स्वपुत्रवल्लालयति स्म। ॥ इति बालाः स्वकदाग्रहं न त्यजन्तीत्यर्थे सुमतिमन्त्रिकथा ॥ २४८ ॥
२८६
॥ २४९ ॥ धनबले मूषककथा ।।
पुंसां सर्वाऽखर्वगर्ववनकुल्यातुल्यं हि धनमेव, यतः -
वर्षा नदीनां ऋतुराट् तरूणा - मर्थो नराणां पतिरङ्गनानाम् । न्यायप्रधानश्च नृपः प्रजानां गतं गतं यौवनमानयन्ति ॥ १ ॥
सम्पत्तिर्हि मनुजानामुन्मादाय स्यात्, यतः —
यौवनं धनसम्पत्तिः, प्रभुत्वमविवेकिता । एकैकमप्यनर्थाय किं पुनस्तच्चतुष्टयम् ? ॥ २ ॥ पुमानास्तां, पशुरपि धनेनोन्मादं धत्ते, यतः -
पशूनामपि दर्पाय, जायते सम्पदां भरः । दत्तफाल: क्षितेरादत्, यदाखुरपि चूरिमम् ॥ ३ ॥ तथाहि–वघोटकग्रामे देवशर्मा तापसः, स च स्वभक्तलोकेभ्यो याचितैर्गोधूमैगृहीतघृत-गुडेन गोधूमपूपिकाचूरिमं विधायाऽर्थं वैकालिकार्थं सिक्कके विमुच्य तदर्थं च प्रातरत्ति । तस्मिंस्तापसे च गोधूममार्गणार्थं क्षेत्र - खलादौ क्वापि समुपेयुषि सिक्ककोपरि विमुक्तम चूरिमं विस्तारिणा गन्धोद्गारेण ज्ञात्वा महानेको मूषकः क्षितेः फालं दत्त्वा नित्यमत्ति स्म ।
१. आडक = हठ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380