Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha

View full book text
Previous | Next

Page 320
________________ तरङ्ग १० / कथा २४० / २४२ ॥ २४१ ॥ कदाचिद् बालस्यापि कौशलमित्यर्थे श्रेष्ठिसुमतिकुमारकथा ॥ अवसरे वणिक्पुत्र-पुत्रपत्नी - प्रेष्यादयोऽपि प्रतिबोधाय भवन्ति, यतः - घीयांसोऽपि बोधाय भवन्ति महतामपि । पित्रवज्ञापरो वप्ता, सूनुना बोधितो यतः ॥ १ ॥ तथाहि--कम्बोडग्रामे गुणाऽऽह्वो वणिग्वरो व्यवहारी, तस्य श्रीमतीकुक्षिसम्भवः सुराख्योऽङ्गजन्मा, स च भाग्योदयतः श्रीमानासीत् परं पितरि प्रीतिमान्न । तस्य च सुमतिनामा पुत्रः, स च बाल्यादपि यथार्थनामा विनीतः सौभाग्यवांश्च । एकदा कलिकाल इव कराले शीतकाले प्रसर्पति शीतेनाऽऽर्तो गुणश्रेष्ठी पुत्रं प्रति शीतत्राणपटमयाचिष्ट, हे पुत्र ! शीतेन ममाऽसवो यान्ति तेन तत्त्राणार्थं मम वस्त्रं प्रयच्छ । अनाकर्णितमिव पितृवचनं तन्वन् स बहु बहु तेन वृद्धेन पित्रा भणितः स्वसुतं सुमतिमूचे, हे पुत्र! स्वपितामहस्य सा जीर्णयवनिका देया, एतदाकर्ण्य मतिमान् सुमतिर्दध्यौ, अहो ! धिक् पितुः कौशलं, यः स्वपितर्यपि न प्रणयी, तेन मम पितरं प्रतिबोधयामीति मत्वा पितामहाय तदर्थं ददौ तदर्थं च रक्षितवान् । तदर्थेनाऽहृतशीतः स श्रेष्ठी पुनरपि वस्त्रार्थं पुत्रं प्राह, हे पुत्र ! वृद्धं मां शीतमतिशयेन बाधते, इत्यभिहितः स पुनरपि पुत्रं प्रोचे, हे सुमते ! किं त्वया पितामहाय वस्त्रं न दत्तं ? येन सोऽभीक्ष्णमम्बरमीहते । अथ सुमतिराह - हे तात! यवनिकाऽर्थं मया तस्मै दत्तमस्ति, तर्हि अर्धं त्वया किमर्थं रक्षितमस्तीति भणितः सुमतिब्रूते स्म हे तात! अग्रे वार्धकवतां भवतां कृते तदर्थं मया रक्षितमस्ति यतो यादृशी स्वपितुर्भक्तिर्भवद्भिः क्रियते तादृशी भवतामपि मया विधास्यते, यतः - २७५ उप्यते यादृशं बीजं, लूयते तादृशं फलम् । सर्वत्र कृषिकर्मादौ, स्पष्टमेतन्निदर्शनम् ॥ १ ॥ अहो ! लघुनापि सूनुना सारथिना रथ इवाहमुन्मार्गं व्रजन्मार्गं नीत इति मत्वा सर्वत्र भोजन-वसन-स्नान-पानादौ पितुरुपचर्यां विधाय स सुरो व्रतमादाय च दिवं ययौ ॥ इति कदाचिद् बालस्यापि कौशलमित्यर्थे श्रेष्ठिसुमतिकुमारकथा ॥ २४९॥ ॥ २४२ ॥ अभयमन्त्रिकारित-श्वेतश्यामचैत्यकथा ॥ प्रायो हि जगति पापिनामेव बाहुल्यं, यतः सर्वत्राप्यधिगम्यन्ते, पापिनो नेतरे जनाः । भूयांसो वायसाः सन्ति, स्तोका यच्चाषपक्षिणः ॥ १॥ अपि च Jain Education International धर्मिभ्यः सन्ति भूयांसः, प्रायशः पापिनो नराः । अत्राऽभयकृत श्वेत-श्यामचैत्यकथा स्फुटम् ॥ २ ॥ तथाहि—श्रीराजगृहे नगरे श्रेणिकराजा, मन्त्री चाऽभयकुमारः । एकदा श्रेष्ठि-सेनापतिसार्थवाह - दूत-दौवारिक-राज- युवराजा - ऽमात्य - महामात्य - किङ्करप्रभृतिसकललोकसनाथायां श्री श्रेणिकराजपर्षदि धर्मिणः पापिनो वा बहव इत्येकदा धर्मा - ऽधर्मविवादे जायमाने सर्वैरपि सभासद्भिः पापिनो बहवो, धर्मिणश्च स्वल्पा इत्यभिहिते सनिर्बन्धं राज्ञा पृष्टोऽभयो मन्त्री भणति स्म । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380