Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha
View full book text
________________
तरङ्ग १० / कथा २४३
मुशलं पुष्पापयिष्यति ? इति श्रावकोपहासेन भृशं खेदमापन्नो मुकुन्दो मुनिर्जेनौकसि बहुभिस्तपोभिः सरस्वतीमारराध । सन्तुष्टा सा सकलविद्यास्तस्मै दत्त्वा तिरोदधे । लब्धविद्यावरः सोऽपि सङ्घसाक्षिकं गुरोरभ्यर्णे [समागत्येदं श्लोकमपाठीत्-]
अस्मादृशा अपि जडा, भारति ! त्वत्प्रसादतः । भवेयुर्वादिनः प्राज्ञा, मुशलं पुष्प्यतां तदा ॥ ४ ॥ इति श्लोकमन्त्रेण स मुशलं पुष्पापयामास । स्कन्धस्थेन तेनैव मुशलेन स सर्वत्र ग्रामादौ भ्रमति भणति चेति
पन्नमवलंबिअं तह, जो जंपइ फुल्लए न मुसलमिह ।
तमहं निराकरिता, फुल्लइ मुसलं ति ठावेमि ॥ ५ ॥ मद्गोः शृङ्गं शक्रयष्टिप्रमाणं, शीतो वह्निर्मारुतो निष्प्रकम्पः । यस्मै यद्वा रोचते तन्न किञ्चिद्, वृद्धो वादी भाषते कः किमाह ॥ ६॥ अप्रतिमल्लो वादी स वृद्धवादी श्रीस्कन्दिलाचार्यपूज्यैः स्वपदे स्थापितः । इतश्चोज्जयिन्यांअवलोअणे सहस्सं, आलावे चेव दससहस्साइं ।
हसिऊण देइ लक्खं, परिओसे विक्कमो कोडिं ॥ ७ ॥
२७७
इति ख्यातदानगुणस्य विक्रमादित्यस्य राज्ये कात्यायनगोत्राऽवतंसस्य श्रीदेवर्षिविप्रस्य देवसिकाकुक्षिसम्भवः सिद्धसेनः पुत्रः, सुराचार्यस्येव तस्य प्रज्ञा विश्वाऽतिशायिनी, सतां प्रतिभायाः प्रमाणं नाऽस्ति यतः -
मिता भूः पत्यापां स च पतिरपां योजनशतं सदा पान्थः पूषा गगनपरिमाणं कलयति । इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः, सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ॥ ८ ॥
यो मां वादे जयेत्तस्याऽहमनुचरः शिष्यो भविष्यामीति प्रतिज्ञां वहन् सिद्धसेनो वादे सर्वत्राऽप्यप्रतिहतान् श्रीवृद्धवादिसूरीनाकर्ण्य तत्संमुखं धावति स्म । क्रमेण श्वेताऽऽतपत्रछत्रोपशोभितः सुखासनाऽऽरूढः स भृगुपुरङ्गतो वादार्थं वृद्धवादिसूरीनूचे, एवमस्तु परं चाऽत्र के सभ्या ? इति सूरिभिरभिहिते सिद्धसेनस्तत्रैव नगरगोचरे गोपदारकान् सभ्यान् विधाय कर्कशतरतर्कवादेनाऽनल्पं जल्पं कुरुते स्म । ततः क्रमेणाऽस्मिन् स्थिते गोपैरभाणि अहो ! असौ वाचाटः किमपि न वेत्ति, केवलं कासर इव पूत्कारं कुर्वाणः कर्णौ पीडयति, तेनेमं धिग् धिग् । हे वृद्ध ! त्वं ब्रूहि, सुखयाऽस्माकं कर्णौ, अथाऽवसरज्ञः श्रीवृद्धवादिसूरिः कच्छां दृढां बद्धवा झीमिणीछन्दसा पठति नृत्यति च, तथाहि
नवि मारीयें नवि चोरीयें, परदारगमण निवारीयें । थोवुं थोवुं देइयें, टगमग सरगें जाइएं ॥९॥ कालो कंबल अनुनी चाटु, छासिहिं भरिओ देव पाटु । अइवड पडीओ नीलइ झाडी, अवर किसर गह सिंगु निलाडी ॥ १० ॥
गहुँ गोर गोरडी, गज गुणिअण ने गांन । छए गगा जो इहां मले, तो क्युं सरगविमान ॥ ११ ॥ उन्नु ! अन्न ने घृत घणुं, सारुं सरस पशाक। जीमंतां जोई करी, सरग नमाडुं नाक ॥ १२॥ काली काठी कूतरा, कामणीकूचकपास। कूट्या पीड्या आहण्या, पील्या पींज्या खास ॥ १३ ॥ चूडो चमरी चुंदडी, चोली चरणुं चीर । छ चच्चें सोहे सदा, सोहवि-तणुं शरीर ॥ १४ ॥ १. छासिहिं खालड्डु भरिउ नि पाटु इति प्रवन्धकोशे पृ. १६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380