Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha
View full book text
________________
तरङ्ग १० / कथा २३१
॥ २३१॥ मतिमद्वचने लघूक व्यासकथा ॥
सर्वत्र मेधाविनामेव माहात्म्यमनर्गलं, यतः -
·-----
Jain Education International
वक्खाणे राय - आत्थाणे, भासणे गुरु-सासणे । नाणे सोहण - विन्नाणे, मेहावी माणमंचइ ॥ १ ॥
किञ्च मतिमन्तो हि विषमेष्वपि प्रश्रेषु न मुह्यन्ति । यतः -
क्या बला आगि लागीति-वाक्यादाकूतमग्रहीत् । लघूको महिमुन्दस्य, किमज्ञेयं हि धीमताम् ? ॥ तथाहि–निखिलमेदिनीमण्डलतिलकोपमे श्रीअहिम्मदावादे अकमपुरापरनाम्नि महानगरे सकलक्ष्मामण्डलाऽऽखण्डलस्य श्रीमहिमुन्दशाहिनरपुरन्दरस्य सरस्वतीलब्धप्रसादचतुर्दशविद्याविशारदो लघूको नाम व्यासो द्विजन्मा प्रेमपात्रमजनि ।
एकदा ग्रीष्मत गोपुरशिरस्थे गवाक्षे स्थितः स श्रीशाहिरेकां वरतुरगसनाथे रथे स्थितां सहकारफललम्भनिकां कर्तुं त्रिगोपुरपथे स्वैरं व्रजन्तीं जयन्तीनाम्नीं नगर श्रेष्ठिनः स्नुषां पश्यति स्म । तां च मणि-मौक्तिक- माणिक्य- कनकाऽऽभरणां यावकरसरञ्जितकरचरणां ताम्बूलपूर्णवदनां घनाऽञ्जनमञ्जुलनयनां स्वच्छतरवरदुकूलाऽम्बरधारिणीं सिन्दूरपूरपूरितसीमन्तहारिणीं रतिमिव रम्यरूपां सरस्वतीमिव सुन्दरस्वरूपां रोहिणीमिव राजमनश्चमत्कारकारिणीं लक्ष्मीमिव पुरुषोत्तमाऽभिप्रायाऽनुसारिणीं स्मरसञ्जीवनौषधीमिव सुन्दराकारां सुभगतरस्मितकटाक्षविलासप्रपञ्चितपञ्चेषुविकारां पश्यतः प्रादुर्भूतमधुसूनुप्रभूतविकारजनितचित्तोपद्रवस्य तस्य श्रीमहि - मुन्दशाहेर्मुखतः 'क्या बला आगि लागी' इति पञ्चदशाऽक्षरप्रमाणाया मालिनीवृत्तजातेरन्त्यसप्ताऽक्षराणि निर्गतानि । तस्यां च श्रेष्ठिस्नुषायां स्वस्थानं गतायां शाहे : स्वाऽन्तः स्वस्थीभूतं, परममी सप्ताऽपि वर्णाः पुनः पुनः पठनपाटवेन मुखे स्थिताः । इतश्च सायं प्रणामार्थं लघूकः समेतोऽभिहितश्च भूभुजा, भो लघूक! 'क्या बला आगि लागी ' इति सप्ताक्षरानुसारेणास्ममनोविजृम्भिताऽर्थसनाथां यवनवचनमयीं संस्कृतभाषामयीं चेमां समस्यां पूरयेति तद्वचः प्रभाते कथयिष्यामीति चाऽभिधाय लघूको निशि स्वगृहं ययौ ।
२६३
अथ पार्थिवमनोविलसिताऽर्थरम्यां मालिनीवृत्तेन समस्यां विधायोषसि सभायां गत्वा च लघूको मङ्गलमयमाशीर्वादं च दत्त्वोपविष्टः, पृष्टश्च अभाषिष्ट
हर- नयन - हुताश - ज्वालया हो जलाया, रति- रुदित - जलौघैः खाखबाकी बहायां । तदपि दहति चेतो मामकं भीदुरोगी, मदनशिरसि भूयः क्या बला आगि लागी ॥ ३ ॥ इति चतुरनरचित्तचमत्कारकारिणीं स्वमनोविकल्पिताऽर्थानुसारिणीमेनां समस्यामाकर्ण्य कामं सन्तुष्टः शाहिः करि तुरग - कनक-धन- वसनदानादिना विशेषतो लघूकं प्रसादपात्रं विधत्ते स्म । ॥ इति मतिमद्वचने लघूकव्यासकथा ॥ २३९ ॥
१. AHPD । बणाया मु. ॥
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380