Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha
View full book text
________________
२७२
श्री कथारत्नाकरे
श्री विजयरचिते शोभितकण्ठं कामोत्कटकपटकापटिकवेषविषममूर्ति ध्याननिमीलितलोचनं त्रिलोचनमिव भैरवाकारं योगिनं निरीक्ष्य पञ्चाङ्गस्पृष्टभूपीठो नमति स्म, ब्रूते स्म च- • हे नाथ! सङ्गो बलवान् ज्ञानयोगो वा ? ज्ञानं बलवत्तरमिति ज्ञानपक्षे तेन योगिनाऽङ्गीकृते राजा सङ्गो बलीति प्रतिशुश्राव । हे नाथ! किमजागलस्तनतुलितेन वराकेण ज्ञानेन ? सङ्गो हि बलवत्तरः, यतः - उत्तमजणसंसग्गो, सीलदरिद्दपि कुणइ सीलड्डुं । जह मेरुगिरिविलग्गं, तणंपि कणगत्तणमुवेई ॥ ३॥ अपि च
कर्णारुन्तुदमन्तरेण रणितं गाहस्व काकस्त्व I माकन्दं मकरन्दसुन्दरतरं त्वां कोकिलं मन्महे । शोभन्ते स्थितिसौष्ठवेन कतिचिद्वस्तूनि कस्तूरिकां । नेपालक्षितिपालभालफलके पङ्केन शङ्केत कः
|| 8 11
इति सङ्गं बलीयांसं मत्वा सद्यः समागते स्वकटके गत्वा स राजा रतिमिव रूपवतीं स्वामेकां दासीं योगिनोऽभ्यर्णे प्राहिणोत् ।
त्वमिति योगिना पृष्टा साऽभाषिष्ट, मत्पितृगृहान्मामादाय मत्पतिः स्वगृहं व्रजन्मार्गे तस्करभयान्मां हित्वा काकनाशमनश्यत् । तेन श्रेष्ठिवधूरहमेकाकिनी मृगीव वने भ्रमन्ती त्वत्समीपे समेताऽस्मीति प्रतिपाद्य सा तन्मठे तस्थौ । अथ सायं दिव्यनेपथ्यधारिणी स्मरविकारकारिणी सा मायया तं योगिनं मोहयति स्म । स्त्रीणां हि मायाप्रपञ्चः सुलभः, यतः -
अन्नं रमइ निरिक्खड़, अन्नं चिंतेइ भासए अन्नं ।
अन्नस्स देइ दोसं, कवडकुडी कामिणी विअडा ॥ ५ ॥
अथ स योग्यपि सन्ध्यासमये रहोदेशे रूपयौवनवतीं स्मरसञ्जीवनजीवातुमिवैनां दृष्ट्वा क्रमेण कन्दर्पपीडितः समजनि । अथ सा स्वसमीपाद्भृङ्गिकामहिफेनं कनकबीजानि चेत्यादि मदनमदोद्दीपकं वस्तु तस्मै दत्ते स्म । स योगी च तेषां वस्तूनां भक्षणात्तस्याः करस्पर्शाद्रहोदेशाच्च स्मरातुरः कामचेष्टां प्रादुरकरोत् । तं च भृशमनङ्गसङ्गविह्वलं विलोक्य सा नष्टा तस्य मठस्य परितो भ्रमति, तस्याः पृष्ठ स योग्यपि ।
अथ सा तं प्रकामं कामातुरं निरीक्ष्य मठाऽन्तः प्रविश्य तद्द्वारं पिधाय शृङ्खलां च दत्त्वा मध्ये तस्थौ । अथ स योगी तन्मठान्तः प्रवेशमलभमानः षट्पदः पद्मिनीमिव तामीहमानश्च मठोपरिष्टाच्चटति स्म । ततो मठोपरि च छिद्रं कृत्वाऽधस्तान्निपतन् स तीक्ष्णतरतद्वंशकोटिविद्धकटीतटोऽन्तराल एव कुष्माण्डफलवल्लम्बमानस्तस्थिवान्। अवश्याऽशर्मविधायिनीं स्मरस्य दशमीं दशां प्राप्त इव स योगी चतुरोऽपि यामिनीयामानेवमेव १. भृङ्गिका अतिविषनी कली । अहिफेन
अफीण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380