________________
२७२
श्री कथारत्नाकरे
श्री विजयरचिते शोभितकण्ठं कामोत्कटकपटकापटिकवेषविषममूर्ति ध्याननिमीलितलोचनं त्रिलोचनमिव भैरवाकारं योगिनं निरीक्ष्य पञ्चाङ्गस्पृष्टभूपीठो नमति स्म, ब्रूते स्म च- • हे नाथ! सङ्गो बलवान् ज्ञानयोगो वा ? ज्ञानं बलवत्तरमिति ज्ञानपक्षे तेन योगिनाऽङ्गीकृते राजा सङ्गो बलीति प्रतिशुश्राव । हे नाथ! किमजागलस्तनतुलितेन वराकेण ज्ञानेन ? सङ्गो हि बलवत्तरः, यतः - उत्तमजणसंसग्गो, सीलदरिद्दपि कुणइ सीलड्डुं । जह मेरुगिरिविलग्गं, तणंपि कणगत्तणमुवेई ॥ ३॥ अपि च
कर्णारुन्तुदमन्तरेण रणितं गाहस्व काकस्त्व I माकन्दं मकरन्दसुन्दरतरं त्वां कोकिलं मन्महे । शोभन्ते स्थितिसौष्ठवेन कतिचिद्वस्तूनि कस्तूरिकां । नेपालक्षितिपालभालफलके पङ्केन शङ्केत कः
|| 8 11
इति सङ्गं बलीयांसं मत्वा सद्यः समागते स्वकटके गत्वा स राजा रतिमिव रूपवतीं स्वामेकां दासीं योगिनोऽभ्यर्णे प्राहिणोत् ।
त्वमिति योगिना पृष्टा साऽभाषिष्ट, मत्पितृगृहान्मामादाय मत्पतिः स्वगृहं व्रजन्मार्गे तस्करभयान्मां हित्वा काकनाशमनश्यत् । तेन श्रेष्ठिवधूरहमेकाकिनी मृगीव वने भ्रमन्ती त्वत्समीपे समेताऽस्मीति प्रतिपाद्य सा तन्मठे तस्थौ । अथ सायं दिव्यनेपथ्यधारिणी स्मरविकारकारिणी सा मायया तं योगिनं मोहयति स्म । स्त्रीणां हि मायाप्रपञ्चः सुलभः, यतः -
अन्नं रमइ निरिक्खड़, अन्नं चिंतेइ भासए अन्नं ।
अन्नस्स देइ दोसं, कवडकुडी कामिणी विअडा ॥ ५ ॥
अथ स योग्यपि सन्ध्यासमये रहोदेशे रूपयौवनवतीं स्मरसञ्जीवनजीवातुमिवैनां दृष्ट्वा क्रमेण कन्दर्पपीडितः समजनि । अथ सा स्वसमीपाद्भृङ्गिकामहिफेनं कनकबीजानि चेत्यादि मदनमदोद्दीपकं वस्तु तस्मै दत्ते स्म । स योगी च तेषां वस्तूनां भक्षणात्तस्याः करस्पर्शाद्रहोदेशाच्च स्मरातुरः कामचेष्टां प्रादुरकरोत् । तं च भृशमनङ्गसङ्गविह्वलं विलोक्य सा नष्टा तस्य मठस्य परितो भ्रमति, तस्याः पृष्ठ स योग्यपि ।
अथ सा तं प्रकामं कामातुरं निरीक्ष्य मठाऽन्तः प्रविश्य तद्द्वारं पिधाय शृङ्खलां च दत्त्वा मध्ये तस्थौ । अथ स योगी तन्मठान्तः प्रवेशमलभमानः षट्पदः पद्मिनीमिव तामीहमानश्च मठोपरिष्टाच्चटति स्म । ततो मठोपरि च छिद्रं कृत्वाऽधस्तान्निपतन् स तीक्ष्णतरतद्वंशकोटिविद्धकटीतटोऽन्तराल एव कुष्माण्डफलवल्लम्बमानस्तस्थिवान्। अवश्याऽशर्मविधायिनीं स्मरस्य दशमीं दशां प्राप्त इव स योगी चतुरोऽपि यामिनीयामानेवमेव १. भृङ्गिका अतिविषनी कली । अहिफेन
अफीण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org