Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha
View full book text
________________
२६४
श्री कथारत्नाकरे
श्री हेमविजयरचिते
॥ २३२ ॥ मतिविषये रविचन्द्रनामक विकथा ॥ कविकलाकलापकौशलाऽवहेलितसुरगुरूणां प्रज्ञागुरूणां कवीनां वचांसि सर्वेषां प्रीतये
भवन्ति, यतः -
बलिहारी कविअण-तणी, जस मुख अमिय झरंत । नयण मिलें मनडूं ठरे, श्रवणे अमीय झरंत ॥ १ ॥
अपि च
यज्जाह्नवीमेवमुदीरितेन, जग्राह दानं द्विगुणं रवीन्दुः । तच्चातुरीचोरितचित्तकर्णा-दाश्चर्यकृत्काव्यमहो कवीनाम् ! ॥ २॥
तथाहि— मालवदेशशिरोऽवतंसमण्डपाचलसमीपवर्तिधारानगरधराधीशभोजराजस्यौदार्यगुणकीर्तिः सर्वत्र प्रथिता, इतश्च धाराधिपः श्रीभोजराजः कविकलाचमत्कृतचेता एक एव दानं दत्ते, न पुनरिति वाराणसीवासी रविचन्द्रनामा द्विजन्मा श्रुत्वा दध्यौ, नाऽसौ राज्ञो दोष:, किन्तु कवीनामेवेति मत्वा रविचन्द्रोऽप्यनुक्रमेण भोजसभां समेत्याऽऽशीर्वादं चाऽदत्त्वा स्थितो राज्ञाऽभिदधे, हे कवे ! कथमाशीर्वादो नाऽदायि ? तेनोक्तं हे देव ! सकलक्ष्मापालशिरोरत्नं कीर्तिकौमुदीविशदीकृताऽखिललोकं च त्वां वीक्ष्य चिन्ताचूर्णितचित्तस्य ममाऽऽशीर्वादो विस्मृतः, संशयद्वयं च नष्टम् । कथमिदं संशयद्वयमिति राज्ञाऽभिहितः सोऽभिदधे, निरालम्बने गगनाऽङ्गणे कथमेषा सुरसरित् ? श्यामलेष्वपि निःशेषेषु शैलेषु कथमयं कैलासो धवल संशयद्वयमाजन्मवर्ति मम समजनि । अथ कथं नष्टं तत्संशयद्वयमिति राज्ञा पृष्टः सोऽब्रवीत् - धाराsधीशधराधिनाथगणने कौतूहली यामयं, वेधास्तद्गणनाच्चकार खटिकाखण्डेन रेखां दिवि । सा चेयं त्रिदशाऽपगा समभवत्त्वत्तुल्यभूमीधवा - ऽभावात्तत्त्यजति स्म सोऽयमवनीपीठे तुषाराऽचलः ॥ १ ॥
अथ श्रीभोजोऽप्यतिचमत्कारकारिणाऽनेन काव्येन प्रकामं प्रमनाः काव्यवर्णसङ्ख्यया सुवर्ण-करितुरग-रथ-नगर- कनकलक्षदानेन तं सदकरोत् । अथ रविचन्द्रोऽपि भोजात्तदैव पुनरप्यधिकं दानमादित्सुस्तत्कालसमुत्पन्ननवीनार्थगर्भितं काव्यं बिभणिषुः स्वसमीपे पुरः पृष्ठे वामतो दक्षिणतश्च पश्यन् किं पश्यसीति भूपेन भणितः पुनरवादीत्, हे देव! तव पर्षदि समेतस्य मम समीपे मन्मित्रं मया सममागतमभूत्, स मम सुहृन्न दृश्यते, कः सुहृदिति राज्ञाभिहिते, स स्माह
Jain Education International
यो गङ्गामतरत्तथैव यमुनां यो नर्मदां शर्मदां । का वार्ता सरिदम्बुलङ्घनविधौ यश्चाऽर्णवं तीर्णवान् ।
१. काव्यवर्णसाकर्ण्यकरि P | काव्यवर्णसर्वकरि DI
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380