Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha

View full book text
Previous | Next

Page 312
________________ तरङ्ग १०/ कथा २३४/२३५ २६७ गृहे नाऽस्तीति तृतीय० ३, अद्य तव समाधिरस्तीत्यत्र वेलैकान्तरादिज्वरवारक: पाली इति तेनाद्य पालिर्चरवारको नास्तीति चतुर्थ० ४, कर्कोटकशाकविषये क्षुरिका पालिरिति पालि स्ति, तेन विना चाऽमी कर्कोटका अक्षताः पाचिता इति पञ्चम० ५, कथं शुनी व्याजुघोटेत्यत्र पालिरिति पोषिता लोकभाषया, तेनैषा शुनी पोषिता नास्तीति षष्ठ० ६, महिषी गर्भवतीति गोमहिष्यादिगर्भकाल: पालिरिति लोके, तेनाऽधुना समयो नास्तीति सप्तम० ७, मार्गे श्रान्ताऽसीत्यर्थे रथादिवाहनं विना व्रजन्ती स्त्री पालि इति लोके, तेनैषा पालिर्नास्तीति रथमारूढा समागताऽस्तीत्यष्टम0 ८, सत्रागारे भोजनमित्यर्थे सत्रवेश्मनि यत्कल्पितं भोजनं दीयते तत्पालिरिति तेन पालिर्नास्तीति नवम० ९, कथं पयः प्रचुरमेतीत्यर्थे पालिः सेतुरिति, तेन पालिः सेतुरत्र नास्तीति दशम० १०, धम्मिल्लः सज्जीकृत इत्यत्र मम मस्तके पालियूका नाऽस्तीति मत्केशपाश: प्रगुण एवास्तीत्यैकादश० ११, कर्णयोः कुण्डलपरिधानमित्यत्र पालिः कर्णलतिका, तेन पालिर्नास्ति, तां विना च कर्णभूषणपरिधानं नेति द्वादश० १२, दिवाकीर्तेगृहं ज्ञातमित्यत्र पालिश्चिह्न, तेन तद्गृहे पालिश्चिह्नं नास्तीति त्रयोदश0 १३, गृहाणाऽमूनि फलानीत्यत्र पालिरुत्सङ्गवस्त्रं नाऽस्तीति चतुर्दश० १४, एता अजा गणिता इत्यत्र पालिः प्रान्तः, तेनैतासां भूयसीनामजानां पालिः प्रान्तो नाऽस्तीति पञ्चदशप्रश्नोत्तरम् १५, इति तदभिहितमेकेनैव शब्देन स्वप्रश्नोत्तरं सम्यगवगम्य मुमुदे बूढणः । इत्येकेनैवोत्तरेण बहूनां संशयानां निराकरणे फूलडीनामाऽऽभीरभार्याकथा ॥ २३४॥ ॥२३५॥ एकोत्तरेण शंसयत्यनाशे शार्दूलकथा । 'अत्राऽर्थे द्वितीयाऽपि भिल्लकथा, तथाहि-मालवदेशवागडदेशयोरन्तरालवर्तिनि हेवडाख्यपर्वतपरिसरे पूरणग्रामे पार्थ इव कोदण्डकलाकुशलः कंसारिरिव श्यामल: कालिन्दिसोदर इव प्रकामं क्रूरः, कलिकाल इव प्रोन्मूलितपुण्याङ्करः कीचकारातिरिव सदैव प्रचण्ड:, चाणूर इव भृशमुद्दण्ड: शार्दूलनामा भिल्लो वसति स्म । तस्य च वीरमती-धीरमतीश्रीमतीनाम्न्यस्तिस्रः स्त्रियः, सर्वदा ताश्च परस्परं प्रीतिपरायणाः । एकदा मृगयाव्यापारखिन्नस्य प्राणनाथस्य पार्श्वे स्थितास्ता महानिशीथे क्रमेणैवमूचिरे, हे नाथ! मम मनोविनोदकरणप्र गानं विधेहीत्येका, हे स्वामिन्नहं बाढं क्षुधार्ताऽस्मीति नवीनमामिषमानय, यतस्तद्भोजनेच्छा मम महीयस्यस्तीति द्वितीया, हे स्वामिन्! मम प्रकामं पिपासा लग्नाऽस्ति, ततः सज्जनस्वान्तमिव निर्मलं, बालालिङ्गनमिव शीतलं, धूलिधूसरशिशुवचनमिव मधुरं, चकितमृगलोचनालोचनाऽवलोकनमिव बन्धुरं सलिलं मम पाययेति प्रेमपल्वलभूदारोदाराणां तेषां दाराणां क्रमेण पृथक् पृथक् वचनमाकर्ण्य 'सरो नत्थि' इत्येकेनैव वचसा स शार्दूलः सर्वासा तासामुत्तरं विततार। १. तुला - उपदेशप्रासादे ल्या. १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380