Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha
View full book text
________________
२६० श्री कथारत्नाकरे
श्री हेमविजयरचिते चौरेण मत्परिधानवस्त्राऽऽकर्षणेनाऽहं भृशमभिभूता, त्वं चाऽभ्यणे सुप्तोऽपि तस्करमेनमुपेक्षसे तेन मूर्खमुख्यं त्वां धिगस्तु । रे मूर्ख ! त्वयि पश्यत्यप्यहमनेन चौरेणेति पराभूता, तथापि त्वया न पौरुषं प्रकटितं, तेन तव जीवितं धिगिति तयोक्तमाकर्ण्य मयाऽभिहितं, हे प्रिये! त्वया हारितं, मया च जितं, तेन दश पूपान् मम देहि ? भोः पौरा इदं मम मौऱ्या पश्यन्तु, येन मया सर्वमपि गृहवित्तं गमितम्। तदा च सकलैरपि लोकैर्वोदन्द इति मम नाम निर्ममे, हे लोका! अस्ति कोऽपि मम सदृशो हास्यकृच्चरित्रो मूर्खः? एवं स्वचरित्रमभिधाय विरते तस्मिंश्चतुर्थः प्राह ॥ इति तृतीयमूर्खकथा ॥ २२८॥
॥ २२९॥ मूर्खचरित्रे चतुर्थविप्रकथा ॥ पण्डितेषु गुणाः सर्वे, मूर्खे दोषास्तु केवलम् ।
तस्मान्मूर्खसहस्रेण, प्राज्ञ एको न लभ्यते ॥ १॥ ततः प्राज्ञ-मूर्ख-धनि-निर्धन-स्वामि-दास-स्त्री-पुरुष-बाल-वृद्ध-नृप-भिक्षाचरप्रभृतीनां सर्वेषां मूर्खचरित्रं हास्यनिदानं, तथाहि-वसुमतीतिलके नगरे नगराजनामा द्विजोऽहं वसामि, एकदा पितृगृहात्पत्नीमानेतुं श्वशुरगृहेऽहं गतः, तदा च पत्नीमात्रा भव्यमपि परिवेषितमशनं लजमानो नाऽहं भुक्तवान्। एवं द्वितीये तृतीये दिवसेऽपि मामवलोकनार्थमागतानां ग्राम्यस्त्रीणां त्रपाऽभिभूतो नाऽहं भोजनमकार्षम् । अथ चतुर्थेऽहनि भृशं क्षुधाऽऽर्तोऽहमभवम्।
तेन निशि शयनीये सुप्तोऽदनार्थमितस्ततोऽवलोकयन् पर्यङ्काऽधस्तात्तण्डुलभृतमेकं स्थालमपश्यं, तदा च क्षुधार्तेन मया तैस्तण्डुलैर्यावन्मुखं भृतं, तावदकस्मात्तत्रागतां प्राणप्रियामालोक्य लज्जया तण्डुलभृतमुख एव फुल्लगल्लोऽहमस्थां, तदा प्रफुल्लगल्लं विदीर्णलोचनं च मामालोक्य निर्णीतमहारोगपीडा सा मत्प्रिया स्वमातरमब्रवीत्, हे अम्ब! त्वज्जामातुराकस्मिक: कोऽपि प्राणान्तरोगो जातोऽस्ति। समागता सापि मामीदृशं दृष्ट्वा-हा दैव! हा दैवेति ब्रुवाणा बाढस्वरेण पूच्चक्रे । तत्पूत्कारं श्रुत्वा सर्वोऽपि ग्रामीणवधूवर्गो द्रुतमागत्य शाकिनी-डाकिनीकरालवेताल-मुद्गल-भूत-प्रेत-पिशाच-गोत्रदेवी-क्षेत्रपाल-यक्ष-यक्षिणीप्रमुखदुष्टदेवतादिदोषं शङ्कमानोऽसमानं कोलाहलमकरोत् । सर्वाभिरपि ताभिर्मत्प्रियामात्रा च सम्भूयैकः कोऽपि वैद्यवर आकारितः। सोऽपि कठिनतरौ प्रकामं फुल्लौ मद्गल्लौ दृष्ट्वा हस्तस्पर्शेन मदभ्यर्णस्थितग्राम्यवधूजनप्रश्नेन नाड्यवलोकनेन च मां रोगरहितं मत्वा तण्डुलभृतमुखं मामज्ञासीत्। ततो महाधूर्तः स वैद्योऽपि जगाद, भूरिद्रव्यमेकां नवप्रसूतां महिषीमेकमङ्गुलीयमेकं च शीर्षवेष्टनं यदि मे दीयन्ते, तदाऽहमेनं सत्वरमेव नीरोगं करोमि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380