Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha

View full book text
Previous | Next

Page 302
________________ तरङ्ग ९/ कथा २२५ २५७ सूत्रितजगद्विस्मयां कीर्तिमाकर्ण्य भीमाद्दानमिच्छुः काशीवासी बलभद्राभिधो भट्टः कविर्गुर्जरधरामागतः । तुरग-रथ-पदातिप्रमुखबहुपरिवारयुतो बलभद्रः पत्तनोपवने सहस्रलिङ्गतटाकतटे भोजनार्थमुत्तीर्णः। इतश्चाऽकस्मात् कस्मिंश्चिदागसि समुपस्थिते भीमो मन्त्री श्रीकर्णेन निगडितः, एतां वार्ता बलभद्रः शुश्राव। अथ तस्य महात्यागिनो भीमस्य मुखाऽवलोकनमेव महाश्रेय इति स्पृहया बलभद्रो भीमगृहमागतो भीमलदेवीनाम्नी भीमभार्यां चोपलोकयामास। मार्गणाऽऽगमनमुत्सवमिव मन्यमाना सापि सूर्योढातिथितुल्यप्रतिपत्त्या तं कामममन्यत। सोऽपि तस्यास्तां प्रतिपत्तिं प्राप्य तां मूर्तिमतीं श्रियं मेने। अथ प्रभाते मन्त्रिणोऽभ्यर्णे व्रजन्त्या सुरूपया दास्या सह गत्वा स मन्त्रिणमाशिषा स्तौति स्म। तथाहिचिरं जीव चिरं नन्द, चिरं पालय मेदिनीम्। निःसीमाऽभीमभाग्यश्रीः, श्रीभीमसचिवोत्तम! ॥४॥ कर्पूरोत्करपेशलासु महसां पूरैः प्रधानासु न, छिद्राणि प्रतिभान्ति भाग्यभवन ! त्वत्कीर्तिमुक्तासु न । हारीकृत्य कथं वहन्ति तदिमा हृद्यास्पदं श्रेयसां, पाताले धरणीतलेऽमरकुले चैताः कुरङ्गीदृशः ॥ ५॥ अनेनाशीर्वादेन कीर्तिवर्णनातिरेकेण भृशं चमत्कृतचेता: श्रीभीमो वलमानां दासी प्रति स्माह। हे सुरूपे ! ताम्बूलबीटकं दत्त्वाऽमी विसर्जनीयाः, साऽपि स्वामिवचनं स्वस्वामिन्यै निवेदयामास । अथ भीमलदेव्यपि स्वयं व्यजनधारिणी सती कल्पद्रुमदत्तैरिव मनोरमैभॊजनैस्तं भोजयित्वा विडम्बितमार्तण्डमण्डलं स्वं वामकर्णकुण्डलं तस्मै ददौ। तत्कुण्डलमादाय द्रुतं चलिते तस्मिन् राहुग्रस्तेन्दुमण्डलमिव विच्छायमेककुण्डलं स्वमुखं दृष्ट्वा सा दध्यौ, मद्भर्ता तु सद्य एव सद्यस्कमपरं कुण्डलं कारयिष्यति, परमस्य मार्गणस्य पत्याः परं कुण्डलं क्वेति मत्वा सा तुरगयुग्यरथमारुह्य तत्पृष्ठितस्त्वरितमचालीत्। तामायान्तीं वीक्ष्य रक्षितरथो बलभद्रोऽपि तद्वितीर्णं दक्षिणकर्णकुण्डलं प्राप्य प्रकामं प्रमना इदमवादीत् पण्णसुवण्ण रयण कियचुण्णह, मुत्ताहल अरु फोफलवण्णह । अर राय जु मागुं सोलह, तोय न पूगे भीम-तंबोलह ॥ ६॥ इति कामं स्फूर्तिमतीं पतिकीर्तिमाकर्ण्य भृशं तुष्टा साऽन्यदपि कनकादि तस्मै दत्त्वा स्वगृहमलञ्चकार। ॥ इति गृहमण्डनं स्त्री इत्यर्थे भीमनाममन्त्रिभार्याकथा ॥ २२५॥ इति पण्डितश्रीकमलविजयगणिशिष्य-श्रीपण्डितहेमविजयगणिविरचिते श्रीकथारत्नाकरे नवमस्तरङ्गः समाप्तः ॥ श्रीरस्तु ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380