Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha
View full book text
________________
प
तरङ्ग ७/ कथा १७२/१७४ आज्ञाभङ्गो नरेन्द्राणां, गुरूणां मानमर्दनम् ।
पृथक् शय्या च नारीणा-मशस्त्रो वध उच्यते ॥ ३॥ एकदा स्वस्ववेश्मस्थिताभ्यां ताभ्यां पृथक् पृथक् परमान-शर्करा-घृतादिभिः पात्रपूरणतस्तोषितौ मन्त्र-यन्त्रादिकुटिलकर्मकर्मठौ कमठ-शमठनामानौ द्वौ योगिनौ सुरवमानामाऽस्मत्सपत्नी गतलोचना क्रियतामिति प्रार्थितौ। तदा कमठेन सुरवमेति सपत्नीनाम यन्त्राऽन्तर्लिखनाऽवसरे औत्सुक्यवशेन रकार-वकारयोर्मिथ: शिरःसन्धानेन सुखमेति तदीयमेव नाम यन्त्रे लिखित्वा यन्त्रस्समर्पितः, कथितं च ज्वालितेऽस्मिन् यन्त्रे सा नेत्रहीना भवितेति।
शमठेनापि तथैवोत्सुक्यवशेन वकारविस्मरणतः सुरमेति तन्नाम लिखित्वा यन्त्रो दत्तः, प्रोक्तं च तथैव। अथ योगिनोर्गतयोस्ताभ्यां खदिराऽङ्गारैस्तयोर्यन्त्रयोः पृथक् पृथक् दग्धयोः सतोः सद्यः स्वयमेव लोचनरहिते ते बभूवतुः। ॥ इति परद्रोहकृतामनर्थाऽवाप्तिरित्यर्थे सुरवमानामश्रेष्ठिपत्नीकथा ॥ १७३॥
॥१७४॥ शीलविषये वासिनीनाम-वणिकस्त्रीकथा॥ शीलं हि पालितं निर्वाणसम्पत्तिं सृजति। यतः
वाल्लभ्यं वितनोति यच्छति यशः पुष्णाति पुण्यप्रथां, सौन्दर्यं सृजति प्रभां प्रथयति श्रेयःश्रियं सिञ्चति । प्रीणाति प्रभुतां धिनोति च धृतिं सूते सुरौक:स्थितिं,
कैवल्यं करसात्करोति सुभगं शीलं नृणां शीलितम् ॥ १॥ तेनोपायैरपि शीलं पालनीयमेव । यतः
रक्षन्त्युपायैरपि काश्चिदार्याः, स्वशीलमुन्मीलितवर्यशौर्याः ।
यद्रूपवत्या कणपेषणाय, द्विजं नियोज्याऽवितमात्मशीलम् ॥ २॥ तथाहि- श्रीनिवासे नगरे वासवदत्तस्य वणिजो वासिनीनामोहिनी, तयोश्च सुन्दरनामा सुतः, एकदा रूपसौभाग्यजितरतिरूपा सा नारायणस्य विप्रस्य लेखशालायां पठतः स्वसुतस्याऽऽकारणार्थं गता। नारायणोऽपि तां विलोक्य स्मराऽऽतुरोऽजनि। अथ तत्सुताकारणमिषेण प्रत्यहं तद्गृहमागच्छता तेन विप्रेण तत्संस्तवो निर्ममे। विशेषतस्तत्सुतं पाठयता पालयता च तेनान्यदाऽभ्यर्थिता शीलवती । सा कार्यान्तरदम्भमुद्दीश्याऽद्य वा कल्ये वेति भणन्ती तमवञ्चयत्। अथ बाढाभ्यर्थनपरस्य तस्य शिक्षार्थं मध्यरात्रावागन्तव्यमिति तया सङ्केतितः स पुष्पादिसामग्रीमादाय सायं तद्गृहं ययौ। रहसि स्थिते तस्मिन् श्वश्रूदत्तकणपेषणपरायां तस्यां च द्वारे तत्पतिराययौ। १. यन्त्रन्तर्लिखतौत्सुक्यवशेन० AHD |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380