Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha

View full book text
Previous | Next

Page 287
________________ २४२ श्री कथारत्नाकरे श्री हेमविजयरचिते धनश्रीकुक्षिसम्भूता, दुहिता हितदायिनी। अभवत्तस्य पाथोधेः, पद्मेव प्रेमपेशला ॥ २६॥ पितृभ्यां विजयेत्यस्या, नाम धाम सुखश्रियाम् । चक्रे गौरीति मेनाऽद्रि-राजाभ्यां दुहितुर्यथा ॥२७॥ सा कलाः कलयामास, चन्द्रलेखेव बालिका । पित्रोः प्रीतिं सृजन्ती च, क्रमेण प्राप यौवनम् ॥ २८॥ युवग्हरिणीपाशं, कामकुञ्जरकाननम्। तां निरीक्ष्योर्वशीरूप-वीक्षाऽऽशाऽपासरन्नृणाम् ॥ २९॥ महिमानमसीमान-मन्यदेषापि शीलगम्। शुश्राव श्रुतिशर्माणं, श्रमणीजनसन्निधौ ॥ ३०॥ 'निम्महियसयलहीलं, दुहवल्लीमूलउक्खणणकीलं । कयसिवसुहसंमीलं, पालय निच्चं विमलसीलं ॥ ३१॥ लच्छी जसं पयावो, माहप्पमरोगया गुणसमिद्धी । सयलसमीहियसिद्धी, सीलाउ इह भवे वि भवे ॥ ३२॥ परलोएवि हु सुरनर-समिद्धिमुव जिऊण सीलधरा । तिहुअणपणमिअचरणा, अणूणं पावंति सिद्धिसुहं ॥ ३३॥ प्राणभूतं चरित्रस्य, परब्रह्मैककारणम्। समाचरन् ब्रह्मचर्य, पूजितैरपि पूज्यते ॥ ३४॥ चिरायुषः सुसंस्थाना, दृढसंहनना नराः। तेजस्विनो महावीर्या, भवेयुर्ब्रह्मचर्यतः ॥ ३५ ॥ [योगशास्त्रे २/१०४-५] यामिनीनामिवाखण्ड-मण्डलं तुहिनद्युतेः । शीलं हि हरिणाक्षीणा-मचण्डं मण्डनं मतम् ॥ ३६॥ यत: नागो भाति मदेन कं जलरुहै: पूर्णेन्दुना शर्वरी । शीलेन प्रमदा जवेन तुरगो नित्योत्सवैर्मन्दिरम् । वाणी व्याकरणेन हंसमिथुनैनद्यः सभा पण्डितैः । सत्पुत्रेण कुलं वनानि कुसुमैर्नीत्या प्रभुत्वं तथा ॥ ३७॥ तुच्छावि रमणीजाई, पसंसणिज्जा सुराऽसुरनराणां । विहिआ महासईहिं, काहिंचिअ विमलसीलाहिं ॥ ३८॥ _ज्ञात्वैवं सापि विजया, जयन्तीव मनोरमा । कृष्णे पक्षे भविष्यामि, शीलिनीति व्रतं ललौ ॥ ३९॥ घूणाक्षरनयादेव, सूत्रितस्तुल्यरूपयोः। तयोरेव विवाहोऽभू-ल्लक्ष्मी-लक्ष्मीशयोरिव ॥ ४० ॥ साथ सज्जितशृङ्गारा, नव्यनेपथ्यशालिनी। बिभ्रती गतिलावण्य-ममरीव महीमिता ॥ ४१ ॥ प्रथमे यामिनीयामे, यामिकीभूतमन्मथे। दीप्रप्रदीपकोद्दीपं, पतिवासगृहं ययौ ॥ ४२ ॥ युग्मं ॥ स्वर्णमौक्तिकमाणिक्य-भव्याभरणभूषिताम्। विजयो व्याजहारैव-मागतां तां सुलोचनाम् ॥४३॥ सेवनीयं ध्रुवं शीलं, शुक्ल पक्षे मयेति यः । पूर्वं गुरूणामभ्यर्णे, गृहीतो नियमः शुभे! ॥ ४४ ।। नियमस्यावशिष्यन्ते, तस्याथ दिवसास्त्रयः । लीलामनुभविष्याव-स्ततः सम्भोगसम्भवाम् ॥ ४५ ॥ १. AHDP । निम्मियअसइत्तहीलं - मु.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380