SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २४२ श्री कथारत्नाकरे श्री हेमविजयरचिते धनश्रीकुक्षिसम्भूता, दुहिता हितदायिनी। अभवत्तस्य पाथोधेः, पद्मेव प्रेमपेशला ॥ २६॥ पितृभ्यां विजयेत्यस्या, नाम धाम सुखश्रियाम् । चक्रे गौरीति मेनाऽद्रि-राजाभ्यां दुहितुर्यथा ॥२७॥ सा कलाः कलयामास, चन्द्रलेखेव बालिका । पित्रोः प्रीतिं सृजन्ती च, क्रमेण प्राप यौवनम् ॥ २८॥ युवग्हरिणीपाशं, कामकुञ्जरकाननम्। तां निरीक्ष्योर्वशीरूप-वीक्षाऽऽशाऽपासरन्नृणाम् ॥ २९॥ महिमानमसीमान-मन्यदेषापि शीलगम्। शुश्राव श्रुतिशर्माणं, श्रमणीजनसन्निधौ ॥ ३०॥ 'निम्महियसयलहीलं, दुहवल्लीमूलउक्खणणकीलं । कयसिवसुहसंमीलं, पालय निच्चं विमलसीलं ॥ ३१॥ लच्छी जसं पयावो, माहप्पमरोगया गुणसमिद्धी । सयलसमीहियसिद्धी, सीलाउ इह भवे वि भवे ॥ ३२॥ परलोएवि हु सुरनर-समिद्धिमुव जिऊण सीलधरा । तिहुअणपणमिअचरणा, अणूणं पावंति सिद्धिसुहं ॥ ३३॥ प्राणभूतं चरित्रस्य, परब्रह्मैककारणम्। समाचरन् ब्रह्मचर्य, पूजितैरपि पूज्यते ॥ ३४॥ चिरायुषः सुसंस्थाना, दृढसंहनना नराः। तेजस्विनो महावीर्या, भवेयुर्ब्रह्मचर्यतः ॥ ३५ ॥ [योगशास्त्रे २/१०४-५] यामिनीनामिवाखण्ड-मण्डलं तुहिनद्युतेः । शीलं हि हरिणाक्षीणा-मचण्डं मण्डनं मतम् ॥ ३६॥ यत: नागो भाति मदेन कं जलरुहै: पूर्णेन्दुना शर्वरी । शीलेन प्रमदा जवेन तुरगो नित्योत्सवैर्मन्दिरम् । वाणी व्याकरणेन हंसमिथुनैनद्यः सभा पण्डितैः । सत्पुत्रेण कुलं वनानि कुसुमैर्नीत्या प्रभुत्वं तथा ॥ ३७॥ तुच्छावि रमणीजाई, पसंसणिज्जा सुराऽसुरनराणां । विहिआ महासईहिं, काहिंचिअ विमलसीलाहिं ॥ ३८॥ _ज्ञात्वैवं सापि विजया, जयन्तीव मनोरमा । कृष्णे पक्षे भविष्यामि, शीलिनीति व्रतं ललौ ॥ ३९॥ घूणाक्षरनयादेव, सूत्रितस्तुल्यरूपयोः। तयोरेव विवाहोऽभू-ल्लक्ष्मी-लक्ष्मीशयोरिव ॥ ४० ॥ साथ सज्जितशृङ्गारा, नव्यनेपथ्यशालिनी। बिभ्रती गतिलावण्य-ममरीव महीमिता ॥ ४१ ॥ प्रथमे यामिनीयामे, यामिकीभूतमन्मथे। दीप्रप्रदीपकोद्दीपं, पतिवासगृहं ययौ ॥ ४२ ॥ युग्मं ॥ स्वर्णमौक्तिकमाणिक्य-भव्याभरणभूषिताम्। विजयो व्याजहारैव-मागतां तां सुलोचनाम् ॥४३॥ सेवनीयं ध्रुवं शीलं, शुक्ल पक्षे मयेति यः । पूर्वं गुरूणामभ्यर्णे, गृहीतो नियमः शुभे! ॥ ४४ ।। नियमस्यावशिष्यन्ते, तस्याथ दिवसास्त्रयः । लीलामनुभविष्याव-स्ततः सम्भोगसम्भवाम् ॥ ४५ ॥ १. AHDP । निम्मियअसइत्तहीलं - मु.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy