Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha

View full book text
Previous | Next

Page 293
________________ २४८ श्री कथारत्नाकरे श्री हेमविजयरचिते ॥ २१८॥ मतिविषये पुनानामचाण्डालपुत्रकथा ॥ समीहितमर्थं कामधेनुरिव तात्कालिकी धीरेव सूते, यत: जातेन चाण्डालकुलोद्भवेन, दत्तं ह्रिया यद्यवनस्य वित्तम् । पश्चाल्ललौ तत्तनयः स्वबुद्ध्या, तात्कालिकी धी: सुखकृन्नराणाम् ॥ १॥ तथाहि-गुर्जरधरित्रीतो मण्डपाचलं गच्छता केनापि तुरुष्केण चाम्पानेरदुर्गमार्गान्तरालमण्डपाचलान्तरालपल्लीवासी पुनाऽभिधश्चाण्डालो वेष्ट्या गृहीतः, भारोद्वाहकत्वेन भृशं तुष्टेन तेन यवनेन मार्गे स चाण्डाल: सुखी कृतः, मण्डपाचलं प्राप्तेन तेन च किंचिद्वित्तं दत्त्वा मुक्तः । तेन वित्तेन शाकव्यापारं कुर्वन् वसति स्म। तेन व्यापारेण धनमुपार्जयन् धान्यहटें च मण्डयन् भाग्योदयेन प्रकाममाढ्यो जातः । कस्त्वमिति पृच्छतां लोकानां पुरो वणिजोऽहमिति ब्रुवन् वणिग्वेषधारी स पुनः साधुरिति ख्यातिं लेभे। एवं स जातिहीनोऽपि लक्ष्मीमानासीत्। प्रायो हि श्रीर्जातिरहितानां वेश्मनि वर्धते। यतः जाइ-कलियं न इच्छसि, कमलग्गं चयसि अक्कमारूढा । विवरीय-सरूव-लच्छि, भमरि तं वंदणिज्जासि ॥ २ ॥ साधुपुनः साधुपुन इति पौरैर्भण्यमानः स कस्याऽपि वणिजो दुहितरमुद्वहति स्म । जातश्च तस्य पुत्रपुत्रीसम्बन्धिप्रमुखो भूयान् परिवारः । एकदा स एव यवनस्तं हट्टस्थितमुपलक्षयति स्म। याचितं च तेन यवनेन धान्य-घृत-तैलादि, तेन पुनेनाऽपि ह्रिया तस्मै विशेषतः सुन्दरं प्रभूतं च धान्यादि वितीर्णम् । एवं प्रतिदिनं यच्छतोऽस्य मासचतुष्टयं जातम्। एकदा पुत्रेणोक्तं हे तात! यदयं यवनोऽहर्निशं धान्यघृतादि गृह्णाति, परं किमपि धनं नाऽर्पयति तत्किम् ? इति पृष्टः स यथाजातं स्वव्यतिकरं पुत्राने जगौ। बुद्धिमता तेनापि प्रभाते पुनरपि धान्यादिग्रहणार्थमागतः स यवनोऽभिदधे, हे स्वामिन्नस्माकं मासचतुष्टयेन गृहीतस्य धान्यादेव्यं देहि, नो चेत्तवाज्ञास्ति शाहेरित्युक्तः सोऽवोचत्, किं न जानीथ? सर्वं लोकानां पुरो वक्ष्ये । स स्माऽऽह यत्तव कथनीयं तत्कथय, यदि त्वया सह व्यापारो व्यधायि तदा वयं नैकशः श्वपचाः किन्तु शतशः, परमस्माकं द्रव्यं देहीति धिया नियन्त्रितः स यवनः सर्वं धनं दत्त्वा स्वस्थानं ययौ। ॥ इति मतिविषये पुनाह्वचाण्डालपुत्रकथा ॥ २१८॥ ॥२१९॥ मतिविषये भित्रकथा ॥ मायारहितो हि सखा सर्वत्र सुखकृद्भवति, यतः मित्रं शाठ्यरतं कलत्रमसतीं पुत्रं कुलध्वंसिनं, मूर्ख मन्त्रिणमुत्सुकं नरपतिं वैद्यं प्रमादास्पदम् । देवं रागयुतं गुरुं विषयिणं धर्मं दयावर्जितं, यो नैव त्यजति प्रमादवशतः स त्यज्यते श्रेयसा ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380