Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha
View full book text
________________
२४९
तरङ्ग ९/ कथा २१८/२१९ सन्मित्रं हि दुर्लभं, यतः
येन तेन सुकृतेन कर्मणा, भूतले हि सुलभा विभूतयः ।
दुर्लभानि सुकृतानि तानि यै-र्लभ्यते पुरुषरत्नमुत्तमम् ॥ २ ॥ मित्रधिया विषममपि कार्य साधयन्ति नराः, यतःयस्य मित्रं धियां धाम, स किं कार्यं न साधयेत् । प्रियामुष्ट्रद्वयोपेतां, सुहृबुद्ध्याऽऽनयद्वणिक् ॥ ३॥
तथाहि-श्रावणनगरवासिनो धनदत्तस्य विनयवती रूपसौभाग्यशालिनी धनश्रीभार्या । धाटीमादाय गतेन भरमाह्वेन पल्लीपतिना गृहीता कृता च स्वभार्या । तद्वियोगात्सर्वमपि सांसारिकं सुखं तृणमिव मन्यमानेन धनदत्तेन गृहस्थवासोऽपि नरकावास इव विदाञ्चक्रे।
चंदो चंदन पवन जल, च्यारइ जउ वि मिलंति ।
तउ पियमाणसबाहिरा, निश्चय ताप करंति ॥ ४॥ बहुभिरुपायैस्तस्याः शुद्धिं विधाय तामादातुमेकं व्यवहारिणं सहायं कृत्वा चलितः स तत्परीक्षार्थमेकं स्थूलमेकं च कृशं दन्तधावनं तदने मुमोच। तेनापि स्थूले तस्मिन्नादत्ते नाऽसौ लोभी मत्कृत्यकर्तेति तं हित्वाऽन्यं कमप्येकं नरं सहचरं कृत्वा स पुनरचलत्, तस्याऽप्यग्रे धनदत्तो द्वयं लघु द्वयं च महदिति क्रमुकस्य दलचतुष्टयं मुमोच। तेनापि लोभवशान्महति दलद्वये गृहीतेऽसावपि न मदर्थकृद् यतः-- आकरः सर्वदोषाणां, गुणग्रसनराक्षसः । कन्दो व्यसनवल्लीनां, लोभः सर्वार्थबाधकः ॥ ५॥
[योगशास्त्रे ४/१८] इति एनमपि संत्यज्याऽपरं नरं परीक्ष्य सहायं सहादाय स तां पल्ली प्राप्तः। कापालिकवेषेण तत्र भ्रमन् नापितप्रिययाऽऽत्मानमागतं तस्यै ज्ञापयामास ।
अथ स कृष्णचतुर्दशीमहानिशायां दत्तसङ्केतां तामादाय यियासुरेकघटिकया योजनगामिनी टाकनाम्नीमुष्ट्री मूल्येन आदत्ते स्म। सङ्केतितवटस्याऽधस्तादागतां तां गृहीत्वा करभीमारुह्य मित्रयुतः स चचाल। अथ स पल्लीशस्तां गतां ज्ञात्वा घटिकया द्वियोजनयायिनं सञ्चाभिधानं करभमारुह्य तत्पदानुसारतस्तत्पृष्ठतो निर्ययौ। तमायान्तं निरीक्ष्य सा पतिं प्राह, हे नाथायमुष्ट्रोऽस्या उष्ट्या द्विगुणगामी, तेनायं भिल्ल आत्मनां सत्वरमेव मिलिष्यतीत्यभिहितः स मित्रमाह, हे मित्र! किमथ कर्तव्यम् ? अथ तमासन्नमागतं दृष्ट्वा त्रयोऽपि करभीत उत्तीर्णाः । मतिमान् स सवयाः पादयोः पट्टकं निबध्य, पाषाणादिना च रुधिरं निष्कास्य मृतोऽहं मृतोऽहं चेति जल्पन्नुपविष्टायाः करभ्याः पार्श्वे तस्थौ।
तौ दम्पती तु समीपवर्तिनि बाढं सान्द्रे बदरीजालके तिरोबभूवतुः । उष्ट्रीपार्श्वमागतेन तेन पल्लीशेन रे वराक! तौ वराको क्व गताविति पृष्टः स तदाश्रितं जालकं विहायाऽपरं जालकं १. PD। परीक्ष्य योग्यं च विज्ञाय सहादाय - मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380