Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha
View full book text
________________
२४४
श्री कथारत्नाकरे
श्री हेमविजयरचिते
I
एवं पृष्टोऽमुना श्राद्ध-जिनदासेन गेहिना । अथाऽयमभिधत्ते स्म, विमलः केवली मुनिः ॥७१॥ एतावतां मुमुक्षूणां युगपत्सङ्गमः कथम् । भविता ते मरुस्थस्य, सुरावनिरुहामिव ॥ ७२॥ इयत्सु कर्हिचिद्दैवा-न्मिलितेष्वपि साधुषु । शुद्धाऽन्नपानसामग्री, दुर्लभाऽम्बरपुष्पवत् ॥ ७३ ॥ पात्रदानाऽभिलाषोऽयं, भव्यभावेन भूषितः । काञ्चनी मुद्रिका रत्न - खचितेव विभातु ते ॥ ७४ ॥ परं श्रीकच्छदेशस्थ - भावचारित्रिणोः सतोः । विजया - विजयश्रेष्ठि- दम्पत्योः शालिशीलयोः ॥ ७५ ॥ अशनैर्वसनै रम्यै - रलङ्कारैश्च भावि ते । भक्तिं कृतवतो भूरि, पुण्यं पुण्यमते ! तयोः ॥ ७६ ॥ युग्मं ॥ श्रुत्वैवं विस्मयस्मेर-मनाः स श्रावकोत्तमः । मुनेः केवलिनः प्रीत्या, पृष्टवान् संशयमिदम् ॥७७॥ गृहस्थयोरपि स्वामिं-स्तयोः कोऽयं गुणोदयः । शशिनेवाम्बुधिर्येन, पुण्यमुल्लासभाग् भवेत् ॥७८॥ शृण्वतामिभ्यसभ्यानां, पृष्टस्तेनेति कौतुकात् । तद् वृत्तान्तं यथाजात-मवोचत्केवली मुनिः ॥७९॥ श्रुत्वैवं जिनदासोऽपि, कच्छदेशमुपेत्य च । दम्पत्योरनयोश्चक्रे, भक्तिं वाचामगोचराम् ॥८०॥ तमालोक्य प्रकुर्वाणं, तद्भक्तिमतिशायिनीम् । अपृच्छन्नागराः सर्वे, भक्तेरतिशयं तयोः ॥ ८१ ॥ तेनापि केवलिप्रोक्ते कथिते चरिते तयोः । तुष्टिभाक् तत्परिवारः, पीताऽमृत इवाऽभवत् ॥८२॥ पूर्णप्रतिज्ञौ तौ विज्ञौ, दम्पती साधुसन्निधौ । दीक्षामादाय मुक्ति श्री - भोगभाजौ बभूवतुः ॥ ८३ ॥ श्रीकमलविजयकोविद - शिशुना विबुधेन हेमविजयेन । विहिता कथेयमनघा, शीलगुण श्रेणिमणिजलधिः ॥ ८४ इति शीलविषये विजय-विजयाकथा ॥ २१४॥
,
॥ २१५ ॥ मतिविषये वृद्धमन्त्रिकथा || विषमेष्वपि कार्येषु पुरस्सरा हि बुद्धिरेव, यतः -
चरैः पश्यन्ति राजानः, पशवो घ्राणदर्शिनः । पश्यन्ति पण्डिता बुद्ध्या, चक्षुर्भ्यामितरे जनाः ॥ १॥ किंचाऽऽपन्निस्तारिणी धीरेव, यतः -
Jain Education International
||
न गूढमप्याशयमङ्गभाजां विदन्ति कं कं वदतां वरेण्याः ।
मूल्यं त्रयाणामपि पुत्रकाणां मन्त्री जरीयानपि यच्चकार ॥ २॥ तथाहि—मन्दाकिनीकल्लोलव्यालोललीलोद्यानसुन्दरे सुन्दरे पुरे महासेननामा राजा, तस्मिंश्च सहसैव विसूचिकया मृते तत्पुत्रो नरसेनः पैतृकं पदं प्राप्य लघुवया रूपयौवनराज्यश्रीमदोन्मत्तो निजान् वृद्धान् कुलक्रमाऽऽयातान् बहून् मन्त्रिणोऽवज्ञास्पदं विधत्ते स्म ।
अहो! किंममी बालका इव लालाः पिबन्ति, बधिरा इव न शृण्वन्ति, गताक्षा इव न पश्यन्ति, मूका इव पृष्टा अपि न जल्पन्ति, किं बहुना ? ग्रहिला इवाऽमी विकलाः सन्ति, तेन किममीभिर्गलस्तनीगलस्तनैरिव कार्यहीनैः, पर्युषितपुष्पैरिव सौरभरहितैरिति तेन ते तिरस्कृताः ।
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380