Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha

View full book text
Previous | Next

Page 281
________________ २३६ श्री कथारत्नाकरे श्री हेमविजयरचिते आचत्वरं चाऽनुगम्य, पर्व मित्रे गते सति । दध्यौ पुरोधा दुष्प्राप-रोधा व्यसनवारिधेः ॥ २३ ॥ मया ययोरुपकृतं, परिणामस्तयोरयम्। तद्भवाम्यधुना दीनः, कस्याऽहं पारिपार्श्वकः ॥ २४॥ अथ प्रणाममित्रस्य, यामि मित्रस्य सन्निधौ । तत्रापि नास्ति प्रत्याशा, प्रीतिस्तस्मिंश्च वाङ्मयी ॥२५॥ यद्वा विकल्पैः पर्याप्त-माप्त: सोप्यस्ति मे मनाक् । प्रेक्षे तमपि कस्यापि, कोऽपि स्यादुपकारकृत् ॥ २६ ॥ इति प्रणाममित्रस्य, मित्रस्य सदनं ययौ। सोऽथाभ्यागतमात्रं त-मभ्युदस्थात्कृताञ्जलिः ॥ २७॥ उवाच च स्वागतं वः, किमवस्था तवेदृशी। प्रयोजनं मया किं वो, ब्रूथ यत्करवाण्यहम् ॥ २८॥ मा भैषीरेष ते पृष्ठि-रक्षोऽहं मयि जीवति । न कश्चिदीश्वरः कर्तुं त्वद्रोम्णोऽपि हि विप्रियम् ॥ २९ ॥ पृष्ठोत्तंसिततूणीरो-ऽधिज्यीकृतशरासनः। प्रणाममित्रोऽग्रे चक्रे, निःशङ्कस्तं पुरोहितम् ॥ ३० ॥ ययौ पुरोहितस्तेन, सह स्थानं समीहितम्। अन्वभूच्च निराशङ्क-स्तत्र वैषयिकं सुखम् ॥३१॥ अत्र चोपनयो जीवः, सोमदत्तस्य सन्निभः । नित्यमित्रस्य मित्रस्य, तुल्यो भवति विग्रहः ॥३२॥ विग्रहोऽयं कर्मराज-कृतायां मरणापदि। सत्कृतोऽपि हि जीवेन, सह नैति मनागपि ॥ ३३ ॥ पर्वमित्रसमानाश्च, सर्वे स्वजनबान्धवाः । श्मशानचत्वरं गत्वा, निवर्तन्ते हि तेऽखिलाः ॥ ३४॥ प्रणाममित्रसदृशो, धर्मः शर्मनिबन्धनम् । यः परत्राऽपि जीवेन, गच्छता सह गच्छति ॥ ३५ ॥ ॥ इति धर्मोद्यमे मित्रत्रयकथा ॥ २०९॥ ॥२१०॥ मित्रमतिविषये सुवर्णकारखेमाकथा ॥ आपद्वारिधौ पतितस्य प्राणिनो मित्रमेव तरण्डायते, यतःपापान्निवारयति योजयते हिताय, गुह्यं निगूहति गुणान् प्रकटीकरोति । आपद्गतं च न जहाति ददाति काले, सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥ १॥ अपि च सन्मित्रधीमित्रमपास्तदुःखं, करोति किं कल्पलतेव नैव ।। यत्स्वर्णकृत्कल्पितकूटनाण-प्रपञ्चतः श्रेष्ठ्यजनिष्ट तुष्टः ॥ २॥ तथाहि-वसन्तपुरे धनस्य श्रेष्ठिनः श्रीमतीकुक्षिजन्मानः सूर-पूर-धीर-वीरनामानश्चत्वारस्तनुजन्मानः । अन्यदा श्रीमत्यां दिवं गतायां ते चत्वारोऽपि सकलत्राः पुत्राः पृथग् जाताः । धन-धान्य-सुवर्ण-रूप्य-द्विपदादि सर्वं गृहपरिग्रहं विभज्य समाददानैस्तैः पितुः स्वस्वगृहे भोजनवारक: प्रतिष्ठितः । पुत्राधीनधनः स धनोऽपि वार्धकेऽनया रीत्या भुञ्जानः परस्परमीापराभिः स्नुषाभिः साधारणत्वेनाऽनुपचरितो मज्जन-भोजना-ऽऽसन-शयनादिसौष्ठवरहितः श्रेष्ठी काममसुखवानासीत् । एवं च तमसुखिनमाकर्ण्य शैशवसुहृत्खेमाख्यः सुवर्णकृत्तस्य समाधि प्रष्टुं तद् गृहं समेतः । ज्ञातवेष्ठिसर्ववृत्तान्तः स सुवर्णकृत्तमाह, हे सुहत्त्वया सुन्दरं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380