________________
* जिनसहस्रनाम टीका - १४८ * सत्यपरायणः = सत्यस्य परायणः विवरणं सत्यपरायणः = जिनदेव सत्य का विवरण करने में तत्पर रहते हैं।
स्थेयान्स्थवीयान्नेदीयान्दवीयान्दूरदर्शनः । अणुरणीयाननणुर्गुरुरायो गरीयसाम्॥९॥
अर्थ : स्थेयान, स्थवीयान, नेदीयान्, दवीयान्, दूरदर्शन, अणु, अणीयान, अमणु, गुरुराद्योगरीयसाम् = ये नौ नाम प्रभु के है।
स्थेयान् = अतिशयेन स्थिर: स्थेयान् ‘गुणादिष्टेयन्सौ वा' इति सूत्रेण ईयन्स् प्रत्यय: तद्वदिष्टेमेयस्सु बहुलं इत्यनेन सूत्रेण स्थिरशब्दस्य स्थ आदेश: 'प्रिय स्थिर स्फिरोरू गुरु बहुल प्रदीर्घ ह्रस्ववृद्ध वृन्दारकाणां प्रस्थ स्फुवर गर बहनपद्राघह्रस्व वर्ष वृंदाः' इति वचनात् स्थिरशब्दस्य स्थ आदेश: 'अवर्ण इवणे ए' स्थेयञ् संजातं प्रथमैकवचनं सिः 'सान्तमहतोर्मोपधायाः' दीर्घः। व्यंजनाच्च सिलोप: संयोगान्तस्य लोप: स्थेयान् स्थिरतर इत्यर्थ := भगवान अपने तप आदि कार्यों में स्थिरतर रहते हैं। वा जिनका आदेश स्थिरतर है।
स्थवीयान् = अतिशयेन स्थूल: स्थवीयान् स्थूलतर इत्यर्थः ‘स्थूलदूरयुव क्षिप क्षुद्राणामंतस्थादेर्लोपो गुणश्च' - प्रभु अधिक स्थूल भी थे। वा जिनका ज्ञान महान् था वा स्वयं महान् थे वा विशाल ज्ञानके धारक होनेसे आप स्थवीयान् हो।
नेदीयान् = अतिशयेन अंतिको नेदीयान् समीपस्थ इत्यर्थः, 'अंतिकवाढ्योर्नेदिसाधौ', प्रभु चिन्तन करने वाले भक्तों के लिए अतिशय नजदीक हैं। अत: नेदीयान् हैं।
दवीयान् = अतिशयेन दूर: दवीयान् दूरस्थ इत्यर्थः= जिनदेव अभक्तों से अतिशय दूर हैं। वा पापों से, विभाव भावों से अत्यन्त दूर हैं अत: दवीयान्
दूरदर्शनः = दूरेण दृश्यते इति दूरदर्शनः ‘शासुबुद्धिदृशिधृषिमषां क्युः' - भक्तों को जिनदेव दूर से भी दीखते हैं। दूर से भी योगी पुरुषों को आप का दर्शन प्राप्त होता है अत: आप दूरदर्शन हैं।