Book Title: Jinsahastranamstotram
Author(s): Jinsenacharya, Pramila Jain
Publisher: Digambar Jain Madhyalok Shodh Sansthan
View full book text
________________
* जिनसहस्रनाम टीका २२६
-
नमस्तेऽनंतवीर्याय नमोऽनन्तसुखात्मने । नमस्तेऽनंतलोकाय लोकालोकविलोकिने ।। १८ ।।
टीका - ते तुभ्यं नमः, कस्मै अनंतवीर्याय । पुनः नमः कस्मै अनंतलोकाय अनंतोऽगणितो लोकः प्रकाशः उद्योतो यस्य स अनंतलोकः तस्मै अनंतलोकाय । पुनः नमः कस्मै लोकालोकविलोकिने लोकालोकं विलोकयतीति लोकालोक विलोकी तस्मै लोकालोकविलोकिने नमः ॥ १८ ॥
अर्थ : अन्तराय कर्म का नाश होने से अनन्त वीर्य (शान्ति) के धारक भगवान आपको नमस्कार है। अनन्त सुख स्वरूप भगवान आपको नमस्कार हो । अनन्त लोक और अलोक के देखने वाले होने से अनन्त लोकरूप आपको नमस्कार हो ||१८|
नमस्तेऽनंतदानाय नमस्तेऽनंतलब्धये ।
नमस्तेऽनंतभोगाय नमोऽनंतोपभोगिने ॥ १९ ॥
टीका ते तुभ्यं नमः कस्मै अनंतदानाय अनंतं विनाशरहितं दानं अनुग्रहार्थं स्वपरोपकारं यस्य स अनंतदानः तस्मै अनंतदानाय । तथा चोक्तंतत्त्वार्थसूत्रे श्रीमदुमास्वामिना 'अनुग्रहार्थं स्वस्यातिसर्गो दानम्' अस्यायमर्थः । स्वपरोपकारोऽनुग्रहः स्वोपकारः पुण्यसंचयः । परोपकारः सम्यक्ज्ञानादिवृद्धिः स्व शब्दो धनपर्यायवचनः । अनुग्रहार्थं स्वस्यातिसर्गस्यागो दानं वेदितव्यमिति । पुनस्ते तुभ्यं नमः कस्मै ? अनंतलब्धये अनंता असंख्येया लब्धिलक्षणो लाभो यस्य स अनंतलब्धिः तस्मै अनंतलब्धये । सम्यक्त्वं, चारित्रं, ज्ञानं दर्शनं, दानं, लाभ: भोगोपभोगो वीर्य चेति नवकेवललब्धयः । पुनस्ते तुभ्यं नमः कस्मै अनंतभोगाय अनंत-भोगो गंधोदकवृष्टिपुष्पवृष्टिशीतमृदुसुगंधवृष्टिश्चेति वातादि लक्षणो भोगः, सकृद्भोग्यं वस्तु भोगः । समयं समयं प्रत्यनन्यसाधारणशरीरस्थितिहेतुः पुण्य परमाणु नो कर्म्माभिधानो भोगो यस्येति अनन्तभोगः, तस्मै अनंतभोगाय । पुनस्ते तुभ्यं नमः कस्मै अनंतोषभोगिने अनंतोपभोग: छत्रचामरसिंहासनाशोकतरुप्रमुखो मुहुर्भोग्यं समवसरणादिलक्षणं वस्तु विद्यते यस्येति अनन्तोपभोगी तस्मै अनन्तोषभोगिने ॥ १९ ॥

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272