Book Title: Jinsahastranamstotram
Author(s): Jinsenacharya, Pramila Jain
Publisher: Digambar Jain Madhyalok Shodh Sansthan
View full book text
________________
* जिनसहस्रनाम टीका - २३९ * अवेदाय नमस्तुभ्यमकषायात्मने नमः। नमः परमयोगीन्द्रवन्दिताङ्घिद्वयाय ते ॥२७॥ टीका - अवेदाय न विद्यते वेदः स्त्रीपुंसनपुंसकत्वं यस्येति अवेदः तस्मै अवेदाय लिंगत्रयरहिताय इत्यर्थः। किं स्त्रीत्वं किं पुरुषत्वं किं नपुंसकत्वं इति चेदुच्यते -
श्रोणिमार्दवभीतत्वं मुग्धत्वं क्लीबतास्तनाः । पुंस्कामन सम सासस्मिादि सरकने । खरत्वं मेहनस्तान्ध्यं शौंडीर्यश्मश्रुधृष्टता। स्त्रीकामेनं समं सप्तलिंगानि नरवेदने । यानि स्त्रीपुंसलिंगानि पूर्वाणीति चतुर्दश । तानि मिश्राणि सर्वाणि षण्ढ भावो निगद्यते॥
अथवा न विद्यते ऋग्वेदयजुर्वेदसामवेदाथर्वणनामान: कालासुरादिविवृताः हिंसाशास्त्राणि वेदा यस्येति अवेदः तस्मै अवेदाय। तर्हि सर्वज्ञः कथं यदि पापशास्त्राणि न जानाति इति चेन्न जानात्येव परं हेयतया चेति न चानिर्दिष्टस्यानित्यत्वादवेद उच्यते अथवा अव समंतात् ई स्वर्गापवर्गलक्षणोपलक्षिता लक्ष्मी ददातीति अवेदः अभ्युदयनिश्रेयससम्पत्तिप्रदायकः, अथवा अस्य शिवस्य ईशानस्य, केशवस्य च वायुदेवस्थ, ब्रह्मणश्चंद्रस्य भानोश्च वस्य वरुणस्य, इयं पापं, यति खंडयति अवेदः ध्यायमानः स्तूयमानः पूज्यमानश्चैतेषां देवानां तदपत्यानां उपलक्षणात् सर्वेषां पापविध्वंसकः इत्यर्थः । तथा चोक्तं विश्वप्रकाश - शास्त्रे
"अः शिवे केशवे वायौ। ब्रह्मचन्द्राग्नि भानुषु । वो वरुणो इ कुत्सायां पापे च"॥
अस्मै अवेदाय । तुभ्यं नमः कस्मै अकषायाय कषंति संतापयंति दुर्गतिसंग संपादनेनात्मानमिति कषाया; कामक्रोधमानमायालोभाः न विद्यन्ते यस्य स अकषायः तस्मै अकषायाय । उक्तं च यशस्तिल, हाकाव्ये श्री सोमदेवसूरिणा

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272