Book Title: Jinsahastranamstotram
Author(s): Jinsenacharya, Pramila Jain
Publisher: Digambar Jain Madhyalok Shodh Sansthan

View full book text
Previous | Next

Page 250
________________ * जिनसहस्रनाम टीका - २३४ . मूदत्रयं मदाश्चाष्टी तथानायतनानि षट् । अष्टौ शंकादयश्चेति दृग्दोषाः पंचविंशतिः॥१॥ अस्य विवरणं विधीयते तत्र मूढत्रयं लोकमूढं, देवतामूढं, पाखण्डमूद चेति । तत्र लोकमूढं सूर्या| ग्रहणस्नानं संक्रान्तौ द्रविणव्ययः । संध्या सेवाग्नि सत्कारो देहगेहार्चनाविधिः ॥२॥ गोपुच्छान्तनमस्कारस्तन्मूत्रस्य निषेवणम् । रत्नवाहनभूवृक्षशस्त्रशैलादिसेवनम् ॥३।। आपगासागरस्नानमुच्चयः सिकताश्मनाम् । गिरिपातोग्निपातश्च लोकमूढं निगद्यते ।।४।। तत्र पाखंडमूढम् सग्रन्थारंभहिंसानां संसारावर्त्तवर्तिनाम्। पाखंडिनां पुरस्कारो ज्ञेयं पाखंडिमोहनम् ।।५।। तत्रदेवतामूढम् वरोपलिप्सयाशावानरागद्वेषमलीमसाः । देवता यदुपासीत देवतामूढमुच्यते ।। तथाष्टौ मदज्ञानं पूजां कुलं जाति बलमृद्धिं तपोवपुः । अष्टावाश्रित्य मानित्वं स्मयमाहुर्गतस्मयाः ।। तत्र अनायतनानि षट्कुदेवशास्त्रशास्तृणां तत्सेवकनृणां तथा। स्थानके गमने पुंसामित्यनायतनानि षट् ।। तत्र शंकादयोऽष्टौ दोषा:- सप्तभयरहितत्वं जैनदर्शनसत्यमिति निःशंकितम्। इहलोक परलोक भोगोपभोग कांक्षारहितत्त्वं निष्काक्षित्वं, शरीरादिकं पवित्रमिति

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272