________________
जिनसहस्रनाम टीका - २१२ *
टीका : त्वं भवान्, अतोसि अतः कारणात् भवसि जगबन्धुः जगतामुपकारको जगद्बंधुः त्वमतोऽसि जगद्भिषक् जगतां भिषक् अपूर्ववैद्यः जन्मजरामरणव्याधिस्फेटकत्वात् जगद्भिषक् । त्वमत्तोऽसि जगद्धाता जगतां धाता पोषक : जगद्धाता । त्वमतोऽसि जगद्धितः जगद्भ्यो वा जगतां हितः जगद्धितः ।
हे नाथ ! आप इस कारण से सर्व जगत् पर उपकार करने वाले बंधु हैं तथा हे स्वामिन् ! आप जन्मजरामरण रोगों को दूर करने वाले अपूर्व वैद्य हैं । हे स्वामिन् ! आप जगत् के पोषक होने से धाता विधाता हैं और आप ही जगत् का सच्चा हित करने वाले हैं ॥ ३ ॥
त्वमेको जगतां ज्योतिस्त्वं द्विरूपोपयोगभाक् ।
त्वं त्रिरूपैकमुक्त्यङ्गम् स्वोत्थान्तचतुष्टयः ||४ ॥
टीका: स्वं भवान् एकी, जगत प्राणिनां ज्योतिः तेजः । त्वं भवान्, द्विरूपोपयोगभाक् - केवलदर्शन केवलज्ञानद्विरूपः । द्विरूपश्चासावुपयोगो लक्षणं द्विरूपोपयोगः तं भजते इति द्विरूपोपयोगभाक् । त्वं भवान्, त्रिरूपेकमुक्त्यङ्गम् त्रिरूपेण सम्यग्ज्ञानदर्शनचारित्रेण एका अद्वितीया मुक्तिस्त्रिरूपैक मुक्तिः तस्या: अंगं शरीरं त्रिरूपैकमुक्त्यङ्गम्, वृषभः । स्वोत्थानंतचतुष्टयः स्वस्य आत्मनः सकाशात् उत्थं उत्पन्नं अनंतचतुष्टयं यस्य स स्वोत्थानंतचतुष्टयः भगवानित्यर्थः =
हे प्रभो ! आप जगत् के प्राणियों के लिए एक अद्वितीय प्रकाश रूप हैं । हे नाथ ! आप केवलज्ञान रूप तथा केवलदर्शन रूप दो उपयोगों को धारण करते हैं । हे स्वामिन्! आप सम्यग्दर्शन, सम्यग्ज्ञान तथा सम्यक्चारित्र इन तीन गुणों से एक अद्भुत अनुपम मुक्ति के साधन हैं। हे जिनेन्द्र ! आप आपसे ही उत्पन्न हुए अनन्त चतुष्टय से अनन्तज्ञान, अनन्तदर्शन, अनन्तसुख तथा अनन्तशक्तियों से युक्त हैं ॥४ ॥
त्वं पंचब्रह्मतत्त्वात्मा पंचकल्याणनायकः । षड्भेदभावतत्त्वज्ञस्त्वं सप्तनयसंग्रहः ॥ ५ ॥