Book Title: Jain Vivah Vidhi aur Vir Nirvanotsav Bahi Muhurt Paddhati
Author(s): Nathulal Jain
Publisher: Dhannalalji Ratanlal Kala
View full book text ________________
(११) कुर्यात् सदा मंगलम् ॥४॥ ये सवैषधऋद्धयः सुतपसो बृद्धि गताः पंच ये । ये चाष्टांगमहानिमित्तं कुशलावाष्टौविधाश्चा रणाः ॥ पंचज्ञानधरास्त्रयोपि बलिनो ये बुद्धिवृद्धीश्वराः । सप्तैते सकलार्चिता गणभृतः कुर्वन्तु ते मंगलम् ॥५॥ कैलाशो वृषभस्य निर्वृतिमही वीरस्य पावापुरी । चम्पा वा वसुपूज्यसाजनपते सम्मेदशैलोईताम् ॥ शेषाणामपि चोजयंत शिखरी नेमीश्वरस्याहतः ॥ निर्वाणावनयः प्रसिद्धविभवाः कुर्वन्तु ते मंगलम् ॥ ६॥ ज्योतिव्यंतरभावनामरगृहे मेरी कुलाद्री स्थिताः । जम्बूशाल्मलिचैत्यशाखिषु तथा वक्षाररूप्यादिषु । इवाकारगिरौ च कुंडलनगे द्वीपे च नंदीश्वरे। शैले ये मनुजोत्तरे जिनगृहाः कुतु ते मंगलम् ॥ ७॥ यो गर्भावतरोत्सवो भगवतां जन्माभिषेकोत्सवो । यो जातः परि निष्क्रमेण विभवो यः केवलज्ञानमाक् ॥ यः कैवल्यपुर प्रवेश महिमा संभावितः स्वर्गिमिः । कन्याणानि च तानि पंच सततं कुर्वतु ते मंगलम् ॥८॥ इत्थं श्रीजिनमंगलाष्टक मिदं सौभाग्यसंपत्प्रदम् । कल्याणेषु महोत्सवेषु सुषियस्तीर्थ कराणांमुखतः ॥ ये शृण्वंति पठंति तैश्च सुजनधर्मार्थकामा विता । लक्ष्मीरा श्रयते व्यापाय रहिता निर्वाखलक्ष्मीरपि ॥९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106