Book Title: Jain Vivah Vidhi aur Vir Nirvanotsav Bahi Muhurt Paddhati
Author(s): Nathulal Jain
Publisher: Dhannalalji Ratanlal Kala
View full book text ________________
(१५) ओं ह्रीं श्री सिद्धपरमेष्ठिने अय॑म् ॥२॥ ये पञ्चधाचारमरं मुमुक्षू नाचारयन्ति स्वयमा-चरन्तः । अभ्यर्चये दक्षिणदिग्दले ता, नार्यवान्स्वपरार्थचर्यान् ।। __ओं ह्रीं श्री आचार्य परमेष्ठिने अध्यन् ॥३॥ येषामुपान्त्यसमुपेत्य शास्त्रा, एयधीयते मुक्तिकृते विनेयाः । अपश्चिमान्यपश्चिमदिग्दलेऽस्मिन् नमूनुपाध्यायगुरून्महामि
ओह्रीं श्री उपाध्यायपरमेष्ठिने अय॑म् ॥४॥ ध्यानकतानानवहिः प्रचारान्, सर्वसहानिर्वृत्ति-साधनार्थ । संपूजयाम्युत्तदिग्दले तान्, साधूनशेषान् गुणशीलसिंधून् । ___ओं ह्रीं श्री साधुपरमेष्ठिने अय॑म् ।।५।। आराधकानभ्युदगे समस्तानिःश्रेयसे वा धरति ध्रुवं यः । तं धर्ममाग्नेयविदिग्दांते, संपूजये केवलिनोपदिष्टम् ।। ___ओं ह्रीं श्री जिनधर्माय अर्घ्यम् ॥६॥ सुनिश्चितासंभववादकत्वात्, प्रमाणभूतं सनयप्रमाणम् । यजे हि नानाष्टकमेवेदं, मत्यादिकं नैर्ऋतकोणपत्रे ॥७॥
ओ ह्रीं श्री जिनागमाय अयम् ॥७॥ व्यपेतभूषायुध-वेशदोषा, नुफेत-निःसंगत याद्रमूर्तीन् । जिनेन्द्रविवान्भुवनत्रयस्थान, समचये वायुनिदिन्दलेऽस्मिन् ॥
ओं ह्रीं श्री जिनबिम्बेभ्यः अय॑म् ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106