SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ (१५) ओं ह्रीं श्री सिद्धपरमेष्ठिने अय॑म् ॥२॥ ये पञ्चधाचारमरं मुमुक्षू नाचारयन्ति स्वयमा-चरन्तः । अभ्यर्चये दक्षिणदिग्दले ता, नार्यवान्स्वपरार्थचर्यान् ।। __ओं ह्रीं श्री आचार्य परमेष्ठिने अध्यन् ॥३॥ येषामुपान्त्यसमुपेत्य शास्त्रा, एयधीयते मुक्तिकृते विनेयाः । अपश्चिमान्यपश्चिमदिग्दलेऽस्मिन् नमूनुपाध्यायगुरून्महामि ओह्रीं श्री उपाध्यायपरमेष्ठिने अय॑म् ॥४॥ ध्यानकतानानवहिः प्रचारान्, सर्वसहानिर्वृत्ति-साधनार्थ । संपूजयाम्युत्तदिग्दले तान्, साधूनशेषान् गुणशीलसिंधून् । ___ओं ह्रीं श्री साधुपरमेष्ठिने अय॑म् ।।५।। आराधकानभ्युदगे समस्तानिःश्रेयसे वा धरति ध्रुवं यः । तं धर्ममाग्नेयविदिग्दांते, संपूजये केवलिनोपदिष्टम् ।। ___ओं ह्रीं श्री जिनधर्माय अर्घ्यम् ॥६॥ सुनिश्चितासंभववादकत्वात्, प्रमाणभूतं सनयप्रमाणम् । यजे हि नानाष्टकमेवेदं, मत्यादिकं नैर्ऋतकोणपत्रे ॥७॥ ओ ह्रीं श्री जिनागमाय अयम् ॥७॥ व्यपेतभूषायुध-वेशदोषा, नुफेत-निःसंगत याद्रमूर्तीन् । जिनेन्द्रविवान्भुवनत्रयस्थान, समचये वायुनिदिन्दलेऽस्मिन् ॥ ओं ह्रीं श्री जिनबिम्बेभ्यः अय॑म् ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034887
Book TitleJain Vivah Vidhi aur Vir Nirvanotsav Bahi Muhurt Paddhati
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherDhannalalji Ratanlal Kala
Publication Year1953
Total Pages106
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy