Book Title: Jain Vivah Vidhi aur Vir Nirvanotsav Bahi Muhurt Paddhati
Author(s): Nathulal Jain
Publisher: Dhannalalji Ratanlal Kala

View full book text
Previous | Next

Page 53
________________ तुष्टिरस्तु । पुष्टिरस्तु । बृद्धिरस्तु । कल्याणमस्तु । अविनमस्तु । आयुष्यमस्तु । प्रारोग्यमस्तु । कर्मसिद्धरस्तु इष्टसंपत्तिरन्तु । निर्वाणपासवाः सन्तु । पापनि शाम्यन्तु पुण्यं वर्धताम् । श्रीद्धताम् । कुलंगोत्रंचामिवर्धेताम् । स्वस्ति भद्रं चास्तु । मवीं वीं हं सः स्वाहा । श्रीमजिनेन्द्र चरणारविंदेवानदभक्तिः सदास्तु । पुण्याहवाचन के बाद नीचे लिखा शांतिस्तव या शांतिपाठ (शांति जिनं शशि निर्भलवक्त्रमित्यादि) षढे । शांतिस्तव। चिदूपभावमनवद्यमिमं त्वदीयं । घ्यायति ये सदुपधिव्यतिहारमुक्तं ॥ नित्य निरंजनमनादिमतरूपं । तेषां महांसि भुवनत्रितये लसति ॥१॥ ध्येयस्त्वमेव भवंपचतयप्रसार, निर्णाशकारणविधौ निपुणत्वयोगात् ।। मात्मप्रकाशकृतलोकतदन्यभाव, पर्यायविस्फुरणकृतपरमोऽसि योगी ॥२॥ त्वनाममंत्रधनशुद्धतजन्मजात । दुःकर्मदायमीमशम्य शुमांकरावि ॥ वापादयत्यतुलमक्तिसमृद्धिमानि । स्वामिनतोऽसि शुमदः शुमकत्वमेव ॥३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106