Book Title: Jain Vivah Vidhi aur Vir Nirvanotsav Bahi Muhurt Paddhati
Author(s): Nathulal Jain
Publisher: Dhannalalji Ratanlal Kala

View full book text
Previous | Next

Page 82
________________ (६६) लसत्पादांमोजद्वयमिह यदीयं तनुभृतां ॥ भवज्वलाशान्त्यै प्रभवति जलं वा स्मृतमपि । महावीरस्वामी नयनपथगामी भवतु मे ॥३॥ यदर्चाभावेन प्रमुदितमना दर्दुर इह । . क्षणादासीत्स्वर्गी गुणगसमृद्धः सुखनिधिः ॥ लभते सदभक्ताः शिवसुखसमाज किमु तदा । महावीरस्वामी नयनपथगामी भवतु मे ॥४॥ कनत्स्वर्णाभासोऽप्यपगततनुज्ञाननिवहो । विचित्रात्माप्येको नृपतिवरसिद्धार्थतनयः ॥ अजन्मापि श्रीमान विगतभवरागोदभुतगति-। महावीरस्वामी नयनपथगामी भवतु मे ॥ ५ ॥ यदीया वाग्गंगा विविधनयकन्लोलविमला । वृहज्ज्ञानांमोभिजंगति जनतां या स्नपयति ॥ इदानीमप्येषा बुधजनमरालः परिचिता । महावीरस्वामी नयनपथगामी भवतु मे ॥६॥ अनि रोद्रेकस्त्रिभुवनजयी काममुमटः । कुमारावस्थायामीप निजवलायेन विजितः॥ . स्फुरनित्यानंदप्रशमपदराज्याय स जिनः । महावीरस्वामी नयनपथमामी मवतु मे ॥७॥ महामोहातंकप्रशमनपराकस्मिकमिषम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106