SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ (६६) लसत्पादांमोजद्वयमिह यदीयं तनुभृतां ॥ भवज्वलाशान्त्यै प्रभवति जलं वा स्मृतमपि । महावीरस्वामी नयनपथगामी भवतु मे ॥३॥ यदर्चाभावेन प्रमुदितमना दर्दुर इह । . क्षणादासीत्स्वर्गी गुणगसमृद्धः सुखनिधिः ॥ लभते सदभक्ताः शिवसुखसमाज किमु तदा । महावीरस्वामी नयनपथगामी भवतु मे ॥४॥ कनत्स्वर्णाभासोऽप्यपगततनुज्ञाननिवहो । विचित्रात्माप्येको नृपतिवरसिद्धार्थतनयः ॥ अजन्मापि श्रीमान विगतभवरागोदभुतगति-। महावीरस्वामी नयनपथगामी भवतु मे ॥ ५ ॥ यदीया वाग्गंगा विविधनयकन्लोलविमला । वृहज्ज्ञानांमोभिजंगति जनतां या स्नपयति ॥ इदानीमप्येषा बुधजनमरालः परिचिता । महावीरस्वामी नयनपथगामी भवतु मे ॥६॥ अनि रोद्रेकस्त्रिभुवनजयी काममुमटः । कुमारावस्थायामीप निजवलायेन विजितः॥ . स्फुरनित्यानंदप्रशमपदराज्याय स जिनः । महावीरस्वामी नयनपथमामी मवतु मे ॥७॥ महामोहातंकप्रशमनपराकस्मिकमिषम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034887
Book TitleJain Vivah Vidhi aur Vir Nirvanotsav Bahi Muhurt Paddhati
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherDhannalalji Ratanlal Kala
Publication Year1953
Total Pages106
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy