Book Title: Jain Vivah Vidhi aur Vir Nirvanotsav Bahi Muhurt Paddhati
Author(s): Nathulal Jain
Publisher: Dhannalalji Ratanlal Kala

View full book text
Previous | Next

Page 33
________________ (२०) रागद्वेषपरित्यागी, साम्यभावावबोधकः । साधुलोकोत्तमोऽधैंण, पूज्यते सलिलादिभिः ॥१२॥ ओं ह्रीं श्री साधुलोकोत्तमायाय॑म् ॥१२॥ उत्तमक्षमया भास्वान्, सद्धर्मों विष्टपोत्तमः । अनंतसुख संस्थानं यज्यतेऽम्भः सुमादिभिः ॥१३॥ ओं ह्रीं श्री केवलिप्रज्ञप्तधर्मलोकोत्तयायाय॑म् ॥१३॥ सदाहंन्शरणं मन्ये नान्यथा शरण मम । इति भावविशुद्ध्यर्थ, महयामि जलादिभिः ॥१४॥ ओं ह्रीं श्री अच्छरणायाध्यम्। व्रजामि सिद्धशरणं, परावर्तनपंचकम् । भित्वा स्वसुखसंदोह,--सम्पन्नमिति पूजये ॥१॥ ओं ह्रीं श्री सिद्धशरणायाय॑म् ।। आश्रये साधुशरणं, सिद्धांत प्रति पादनैः । न्यक्कृताज्ञानतिमिर,मिति शुद्धया यजामि तम् ॥१६॥ ओं हां श्री साधुशरणायाय॑म् ॥१६॥ धर्म एव सदा बन्धुः , स एव शरणं मम । इह वान्यत्र संसारे, इति तं पूजयेऽधुना ॥१७॥ ओं ह्रीं श्री केवलिप्रज्ञप्त धर्मशरणायाध्यम् ।।१७॥ संसार दुःख हनने निपुणं जनानाम् । नाद्यन्त चक्रमिति सप्तदश प्रमाणम् ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106