________________
(२०) रागद्वेषपरित्यागी, साम्यभावावबोधकः । साधुलोकोत्तमोऽधैंण, पूज्यते सलिलादिभिः ॥१२॥
ओं ह्रीं श्री साधुलोकोत्तमायाय॑म् ॥१२॥ उत्तमक्षमया भास्वान्, सद्धर्मों विष्टपोत्तमः । अनंतसुख संस्थानं यज्यतेऽम्भः सुमादिभिः ॥१३॥
ओं ह्रीं श्री केवलिप्रज्ञप्तधर्मलोकोत्तयायाय॑म् ॥१३॥ सदाहंन्शरणं मन्ये नान्यथा शरण मम । इति भावविशुद्ध्यर्थ, महयामि जलादिभिः ॥१४॥
ओं ह्रीं श्री अच्छरणायाध्यम्। व्रजामि सिद्धशरणं, परावर्तनपंचकम् । भित्वा स्वसुखसंदोह,--सम्पन्नमिति पूजये ॥१॥
ओं ह्रीं श्री सिद्धशरणायाय॑म् ।। आश्रये साधुशरणं, सिद्धांत प्रति पादनैः । न्यक्कृताज्ञानतिमिर,मिति शुद्धया यजामि तम् ॥१६॥
ओं हां श्री साधुशरणायाय॑म् ॥१६॥ धर्म एव सदा बन्धुः , स एव शरणं मम । इह वान्यत्र संसारे, इति तं पूजयेऽधुना ॥१७॥ ओं ह्रीं श्री केवलिप्रज्ञप्त धर्मशरणायाध्यम् ।।१७॥ संसार दुःख हनने निपुणं जनानाम् । नाद्यन्त चक्रमिति सप्तदश प्रमाणम् ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com