________________
(१६) स्तोतुं गुणान् गिरिवनादिनिवासिनां वै,
एषोऽर्घतश्चरणनीठभुवं यजामि ॥५॥ ओं ह्रीं श्री त्रयोदशप्रकारचारित्राराधकसाधुपरमेष्ठिनेऽय॑म् ।
अहन्मंगलमर्चामि, जगन्मंगल दायकम् । प्रारब्धकर्मविघ्नौध-प्रलयप्रदमन्मुखैः ॥६॥ ओं ह्रीं श्री अर्हन्मंगलायाय॑म् ।।६।। चिदानन्दलसद्वीचि-मालिनं गणशालिनम । सिद्धमंगलमर्चेऽह, सलिलादिमिरुज्ज्वलैः ॥ ओं ह्रीं श्री सिद्धमंगलायाय॑म् ॥णा बुद्धिक्रियारसतपो-विक्रियाषधिमुख्यकाः । ऋद्धयो यं न मोहंति, साधुमंगल मर्चये ॥८॥ ओं ही श्री साधुमंगलायाय॑म् ॥८॥ लोकालोकस्वरूपज्ञ-प्रज्ञप्तं धर्म मंगलम् । अर्च वादित्रनिष-पूरिताशं वनादिमिः ॥९॥ ओं ह्रीं श्री केवलिप्राप्तधर्म मंगलाबाय॑म् ॥ लोकोत्तमोऽर्हन् जगतां, भवनाधाविनाशकः । प्रयतेऽघेण स मया, कुकर्मपणहानये ॥१०॥ ओं ह्रीं श्री अहल्लोकोत्तमायाय॑म् ।।१०। विश्वाशिखरस्थायां, सिदो लोकोचमो मया । माते महसामंद,-चिदानन्दथुमेदुरा ॥११॥ ओं ह्रीं श्री सिद्धलोकोत्तमायाय॑म् ॥११॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com